SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भिराचार्यैराख्यातं विषयतृडपहारि विषयतृषमपहर्तुं शीलमस्येति नियमेनावश्यतया श्रुतज्ञानं स्वस्थस्वादुपथ्यसलिलास्वादतुल्यं चिन्ताज्ञानं तु क्षीररसास्वादतुल्यं भावनाज्ञानममृतरसास्वादतुल्यमित्युक्तं भवति ॥ १३ ॥ | उ० ज्ञानत्रयस्य रसभेदं दृष्टान्तद्वारोपदर्शयति । उदकेत्यादि । पुंसां विद्वत्पुरुषाणां सज्ज्ञानमेवमुक्तत्रिविधस्वरूपम् उदकपयोऽमृतकल्पमाख्यातं गुरुभिराचार्यैर्विधियत्नवत्तु विधियत्नवदेव नियमेनावश्यतया विषयतृषमपहर्तुं शीलं यस्य तत्तथा श्रुतज्ञानं स्वच्छस्वादुपथ्यसलिलास्वादतुल्यं चिन्ताज्ञानं तु क्षीररसास्वादकल्पं भावनाज्ञानं त्वमृतरसास्वादकल्पमुत्तरोत्तरगुणविशेषेऽपि विषयतृडपहारे सामान्यतः सर्वं समर्थमितिभावः ॥१३॥ विषयतृडपहारीत्युक्तं यस्य तु विषयाभिलाषातिरेकः स ज्ञानत्रयवानेव फलाभावान्न भवतीत्ययोग्यत्त्वप्रतिपादनाय तस्येदमाह ॥ शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः। प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति१४ य. शृण्वन्नपि तीर्थकराभिहितमर्थतः सिद्धान्तं प्रतिष्ठितपक्षरूपं गणधराद्यपनिबद्धमागमं विषयपिपासातिरेकतो रूपरसगन्धस्पर्शशब्दाभिलाषातिरेकेण पापः सइक्लिष्टाध्यवसायत्वान्न प्राप्नोति संवेगं मोक्षाभिलाषं तदापि सिद्धान्तश्रवणकालेऽप्यास्तां तावदन्यदा य एवंविधः सोऽचिकित्स्य इत्यचिकित्सनीयः स वर्त्तते शास्त्रविहितदोषचिकित्साया अनहत्त्वादिति १४ उ० यस्य तु दुरुपशमो विषयाभिलाषः स फलाभावादज्ञान्येवेति तदयोग्यत्त्वप्रतिपादनायाह । शृण्वन्नित्यादि । शृ. काण्वन्नपि सिद्धान्तमर्थतस्तीर्थकरोक्तं सूत्रतो गणधरग्रथितं विषयपिपासाया रूपरसगन्धस्पर्शशब्दाभिलाषस्यातिरेकत उद्रे कित्स्य इत्यचिकित्सना तदयोग्यत्त्वप्रतिपादनालाभिलाषस्यातिरेकत Jain Education in national For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy