________________
भिराचार्यैराख्यातं विषयतृडपहारि विषयतृषमपहर्तुं शीलमस्येति नियमेनावश्यतया श्रुतज्ञानं स्वस्थस्वादुपथ्यसलिलास्वादतुल्यं चिन्ताज्ञानं तु क्षीररसास्वादतुल्यं भावनाज्ञानममृतरसास्वादतुल्यमित्युक्तं भवति ॥ १३ ॥ | उ० ज्ञानत्रयस्य रसभेदं दृष्टान्तद्वारोपदर्शयति । उदकेत्यादि । पुंसां विद्वत्पुरुषाणां सज्ज्ञानमेवमुक्तत्रिविधस्वरूपम् उदकपयोऽमृतकल्पमाख्यातं गुरुभिराचार्यैर्विधियत्नवत्तु विधियत्नवदेव नियमेनावश्यतया विषयतृषमपहर्तुं शीलं यस्य तत्तथा श्रुतज्ञानं स्वच्छस्वादुपथ्यसलिलास्वादतुल्यं चिन्ताज्ञानं तु क्षीररसास्वादकल्पं भावनाज्ञानं त्वमृतरसास्वादकल्पमुत्तरोत्तरगुणविशेषेऽपि विषयतृडपहारे सामान्यतः सर्वं समर्थमितिभावः ॥१३॥
विषयतृडपहारीत्युक्तं यस्य तु विषयाभिलाषातिरेकः स ज्ञानत्रयवानेव फलाभावान्न भवतीत्ययोग्यत्त्वप्रतिपादनाय तस्येदमाह ॥ शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः। प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति१४
य. शृण्वन्नपि तीर्थकराभिहितमर्थतः सिद्धान्तं प्रतिष्ठितपक्षरूपं गणधराद्यपनिबद्धमागमं विषयपिपासातिरेकतो रूपरसगन्धस्पर्शशब्दाभिलाषातिरेकेण पापः सइक्लिष्टाध्यवसायत्वान्न प्राप्नोति संवेगं मोक्षाभिलाषं तदापि सिद्धान्तश्रवणकालेऽप्यास्तां तावदन्यदा य एवंविधः सोऽचिकित्स्य इत्यचिकित्सनीयः स वर्त्तते शास्त्रविहितदोषचिकित्साया अनहत्त्वादिति १४
उ० यस्य तु दुरुपशमो विषयाभिलाषः स फलाभावादज्ञान्येवेति तदयोग्यत्त्वप्रतिपादनायाह । शृण्वन्नित्यादि । शृ. काण्वन्नपि सिद्धान्तमर्थतस्तीर्थकरोक्तं सूत्रतो गणधरग्रथितं विषयपिपासाया रूपरसगन्धस्पर्शशब्दाभिलाषस्यातिरेकत उद्रे
कित्स्य इत्यचिकित्सना
तदयोग्यत्त्वप्रतिपादनालाभिलाषस्यातिरेकत
Jain Education in
national
For Private
Personal Use Only
www.jainelibrary.org