________________
श्रीषोडश
टीकाद्वयसमेतम्,
प्रकरणम्.
95555
वचनानुष्ठानं चारित्रवतो नियोगेनेत्युक्तं । तत्र ज्ञानयोजनामाह ॥ श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे ॥ १२॥
य० श्रुतेन निवृत्तं श्रुतमयं तदेव तन्मात्रमवधृतस्वरूपमन्यज्ञानद्वयनिरपेक्षं तदपोहात्तन्निरासादन्यज्ञानद्वयसापेक्षं तु श्रुतमयं न निरस्यत इति ज्ञेयं चिन्तामयभावनामये वक्ष्यमाणस्वरूपे नयप्रमाणसूक्ष्मयुक्तिचिन्तानिवृत्तं चिन्तामयं हेतुस्वरूपफलभेदेन कालत्रयविषयं भावनामयं ते भवतो जायते ज्ञाने पर प्रधाने यथार्हमौचित्त्येन गुरुभक्तिविधानं सच्छोभनं |लिङ्गं ययोर्गुरुभक्तिविधानसल्लिङ्गे ॥१२॥ | उ० वचनानुष्ठानं चारित्रवतो नियोगेनेत्युक्तं । तत्र ज्ञानयोजनामाह । श्रुतेत्यादि । श्रुतेन निर्वृत्तं श्रुतमयं तन्मात्रापोहात्तदेकसत्तानिरासाच्चिन्तामयभावनामये ज्ञाने वक्ष्यमाणस्वरूपे इह परे प्रकृष्टे यथाईमौचित्त्येन गुरुभक्तिविधानं सच्छोभनं लिङ्गं ययोस्ते तथा भवतः चारित्रिणो नयप्रमाणसूक्ष्मयुक्तिचिन्तानिवृत्तं चिन्तामयं हेतुस्वरूपफलभेदेन कालत्रयविषयं भावनामयं च ज्ञानं प्राधान्येन भवति श्रुतमपि तत्प्रथमभावेन भवत्येव न तु तद्यनिरपेक्षमितिभावः ॥ १२॥
ज्ञानत्रयं सफलं दृष्टान्तद्वारेण प्रतिपिपादयिषुराह ॥ उदकपयोऽमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन ॥१३॥ | य० उदकपयोऽमृतकल्पमुदकरसास्वादकल्पं पयोरसास्वादकल्पम् अमृतरसास्वादकल्पं पुंसां विद्वत्पुरुषाणां सज्ज्ञानं | सम्यग्ज्ञानमेवमाख्यातं स्वरूपतो विधियत्नवत्तु विधौ यत्नः स विद्यते यस्मिंस्तद्विधियत्नवदेव न विधियत्नशून्यं गुरु
For Private & Personal Use Only
LUMiainelibrary.org
Jain Education & anal
III