SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मपकारी भविष्यतीति धिया क्षमां कुर्वतोऽपकारिक्षान्तिः। विपाक नरकादिगतकर्मफलानुभवलक्षणमनुपश्यतो दुःखभी रुतया मनुष्यभव एव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरा या क्षमा सा विपाकक्षमा । 'आसुरत्तं ण गच्छेज्जा सुच्चा णं जिणसासण'मित्याद्यागममेवालम्बनीकृत्य या प्रवर्तेत सा वचनक्षमोपकारित्त्वादिहेतुत्रयनिरपेक्षत्त्वेन वचनमात्रपूर्वकत्त्वात् धर्मक्षान्तिस्तु सा या चन्दनस्येव शरीरस्य च्छेददाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी न विक्रियते किन्तु सहजभावमनुविधत्ते ॥ १० ॥ | इदानी धर्मोत्तराविरहितासु चतसृषु क्षान्तिषु सूक्ष्मेतरातिचारसम्भवप्रदर्शनायाह ॥ चरमाथायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च ।आयत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ११ ॥ य. चरमाया आद्या वचनक्षान्तिस्तस्यां चरमाद्यायां सूक्ष्मा लघवोऽतिचारा अपराधाः प्रायशः कादाचित्कत्त्वेनातिविरलाश्च सन्तानाभावेन आद्यत्रये त्वमी स्युराद्यक्षान्तित्रये पुनरमी अतिचाराः स्युर्भवेयुः स्थूलाश्च बादराश्च तथा घनाश्चैव निरन्तराश्चैव ॥११॥ उ० एतास्वतिचारस्वरूपमाह । चरमेत्यादि । चरमाया आद्या वचनक्षान्तिस्तस्यामतिचारा अपराधाः सूक्ष्मा लघवः प्रायशः कादाचित्कत्त्वेनातिविरला अतिव्यवहितसन्तानभावाश्च आद्यत्रये तु प्रथमक्षान्तित्रिके त्वमी अतिचाराः स्थूला बादराश्च तथा घनाश्चैव निरन्तराश्चैव स्युः॥११॥ JainEducationire For Private Personal Use Only C anetary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy