________________
प्रवर्तते यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्काराऽपरिक्षयात् संभवत्येवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्त्वेन यत्प्रवर्त्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः ॥८॥ | उ० वचनासङ्गानुष्ठानयोविशेषमाह । चक्रेत्यादि । चक्रभ्रमणं कुम्भकारचक्रपरावर्त्तनं दण्डाद्दण्डसंयोगात्तदभावे चैव | यत्परमन्यद्भवति वचनासङ्गानुष्ठानयोः प्रस्तुतयोस्तु तदेव ज्ञापकमुदाहरणं ज्ञेयं । यथा चक्रभ्रमणमेकं दण्डसंयोगात्प्रय-४ त्नपूर्वकाद्भवति एवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्त्तते यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्कारापरिक्षयात्संभवत्येवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्त्वेन यत्प्रवर्तते तदसङ्गानुष्ठानमितीयान् भेद इतिभावः ॥८॥
एषामेव चतुर्णामनुष्ठानानां फलविभागमाह ।। अभ्युदयफले चाये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥९॥ | ___य. अभ्युदयफले चाभ्युदयनिवर्त्तके चाद्ये प्रीतिभक्त्यनुष्ठाने । निःश्रेयससाधने मोक्षसाधने । तथा चरमे वचनासझानुष्ठाने एतेषामनुष्ठानानां मध्ये विज्ञेये इह प्रक्रमे गतापाये अपायरहित निरपाये ॥९॥ ___ उ० एषामेव चतुर्णामनुष्ठानानां फलविभागमाह । अभ्युदयेत्यादि । अभ्युदयः स्वर्गस्तत्फले एवाद्ये प्रीतिभक्त्यनुष्ठाने निःश्रेयसं मोक्षस्तत्साधने तथा चरमे वचनासङ्गानुष्ठाने एतेषामनुष्ठानानां मध्ये विज्ञेये इह प्रक्रमे गतापाये विघ्नरहिते अत एव पूर्वसंयमः स्वर्गहेतुरपूर्वसंयमश्च मोक्षहेतुरिति सिद्धान्तनयः॥९॥
श्रीषो. १०
Jain Education international
For Private
Personal Use Only
towww.jainelibrary.org