________________
श्रीषोडश
टीकाद्वय
प्रकरणम्.
समेतम्.
॥५४॥
चारित्रवतः साधोर्नियोगेन नियमन भवति तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानावाप्तस्तत्र च लोकसंज्ञाभावान्नान्यस्य विपययान्निश्चयनयमतमेतद्व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ॥६॥ तुर्यस्वरूपमाह ॥
मिव चेष्टयते सद्भिः। तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥७॥ __ययत्पुनरभ्यासातिशयादभ्यासप्रकर्षाद्भूयोभूयस्तदासेवनेन सात्मीभूतमिवात्मसाद्भूतमिव चन्दनगन्धन्यायेन चेष्ट्यते लाक्रियते सद्भिः सत्पुरुषैर्जिनकल्पिकादिभिस्तदेवंविधमसङ्गानुष्ठानं भवति त्वेतज्जायते पुनरेतत्तदावेधाद्वचनावेधादागमसं
स्कारात् ॥७॥ । उ० तुर्यस्वरूपमाह । यत्त्वित्यादि । यत्तु यत्पुनरभ्यासातिशयाद्भूयो भूयस्तदासेवा तेन संस्कारविशेषात् सात्मीभूतमिव चन्दनगन्धन्यायेनात्मसाद्भूतमिव चेष्ट्यते क्रियते सद्भिः सत्पुरुषर्जिनकल्पिकादिभिस्तदेवंविधमसङ्गानुष्ठानं भवति त्वेतज्जायते पुनरेतत्तदावेधात् प्राथमिकवचनसंस्कारात् ॥७॥
वचनासङ्गानुष्ठानयोर्विशेषमाह ॥ चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ ८ ॥
य० चक्रभ्रमणं कुम्भकारचक्रपरावर्त्तनं दण्डाद्दण्डसंयोगात्तदभावे चैव यत्परमन्यद्भवति । वचनासङ्गानुष्ठानयोस्तु प्रस्तुतयोस्तु ज्ञापकमुदाहरणं ज्ञेयं यथा चक्रभ्रमणमेकं दण्डसंयोगाजायते प्रयत्नपूर्वकमेवं वचनानुष्ठानमप्यागमसंयोगात्
॥५४॥
Jain Education in
national
For Private & Personal Use Only
www.jainelibrary.org