SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ य० अत्यन्तवल्लभा खलु अत्यन्तवल्लभैव । पत्नी भार्या तद्वत्सलीवदत्यन्तेष्टैव हिता च हितकारिणीतिकृत्वा जननी प्रसिद्धा । तुल्यमपि सदृशमपि कृत्यं भोजनाच्छादनाद्यनयोर्जननीपन्योव्रतमुदाहरणं स्यात्प्रीतिभक्तिगतं प्रीतिभक्तिविषय-४ | मिदमुक्तं भवति प्रीत्या पल्याः क्रियते भक्त्या मातुरितीयान् प्रीतिभक्त्योर्विशेषः ॥५॥ | उ० कः पुनः प्रीतिभक्त्योर्विशेष उच्यते । अत्यन्तेत्यादि । अत्यन्तवल्लभा खल्वत्यन्तप्रियव पत्नी भार्या तद्वत्पत्नी वदत्यन्तेष्टैव हितकारिणीति कृत्वा जननी माता तुल्यमपि सदृशमपि कृत्यं भोजनाच्छादनाद्यनयोजननीपल्योर्जातमुदा|हरणं स्यात् । प्रीतिभक्तिगतं प्रीतिभक्तिविषयं प्रीत्या पत्त्याः क्रियते भक्त्या मातुरितीयान् विशेष इतिभावः । प्रीतित्त्वभ|क्तित्त्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः ॥५॥ तृतीयस्वरूपमाह ॥ हा वचनात्मिका प्रवृत्तिः सर्वत्रौचित्त्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥६॥ या वचनात्मिका आगमात्मिका प्रवृत्तिः क्रियारूपा सर्वत्र सर्वस्मिन् धर्मव्यापारे शान्तिप्रत्युपेक्षादौ औचित्ययोगतो या तु देशकालपुरुषव्यवहाराद्यौचित्त्येन वचनानुष्ठानमिदमेवं प्रवृत्तिरूपं चारित्रवतः साधोर्नियोगेन नियमेन नान्यस्य भवति ॥ ६॥ उ० तृतीयमाह। वचनेत्यादि। वचनात्मिकाऽऽगमार्थस्मरणाविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्र सर्व्वस्मिन् धर्मव्यापारे क्षान्तिप्रत्युपेक्षादौ औचित्ययोगतो देशकालपुरुषव्यवहाराद्यानुकूल्येन या तु भवति इदमेवं प्रवृत्तिरूपं वचनानुष्ठानं AACANCAAAACAR amEducation internationa For Private Personal use only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy