________________
य० अत्यन्तवल्लभा खलु अत्यन्तवल्लभैव । पत्नी भार्या तद्वत्सलीवदत्यन्तेष्टैव हिता च हितकारिणीतिकृत्वा जननी प्रसिद्धा । तुल्यमपि सदृशमपि कृत्यं भोजनाच्छादनाद्यनयोर्जननीपन्योव्रतमुदाहरणं स्यात्प्रीतिभक्तिगतं प्रीतिभक्तिविषय-४ | मिदमुक्तं भवति प्रीत्या पल्याः क्रियते भक्त्या मातुरितीयान् प्रीतिभक्त्योर्विशेषः ॥५॥ | उ० कः पुनः प्रीतिभक्त्योर्विशेष उच्यते । अत्यन्तेत्यादि । अत्यन्तवल्लभा खल्वत्यन्तप्रियव पत्नी भार्या तद्वत्पत्नी
वदत्यन्तेष्टैव हितकारिणीति कृत्वा जननी माता तुल्यमपि सदृशमपि कृत्यं भोजनाच्छादनाद्यनयोजननीपल्योर्जातमुदा|हरणं स्यात् । प्रीतिभक्तिगतं प्रीतिभक्तिविषयं प्रीत्या पत्त्याः क्रियते भक्त्या मातुरितीयान् विशेष इतिभावः । प्रीतित्त्वभ|क्तित्त्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः ॥५॥
तृतीयस्वरूपमाह ॥ हा वचनात्मिका प्रवृत्तिः सर्वत्रौचित्त्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥६॥
या वचनात्मिका आगमात्मिका प्रवृत्तिः क्रियारूपा सर्वत्र सर्वस्मिन् धर्मव्यापारे शान्तिप्रत्युपेक्षादौ औचित्ययोगतो या तु देशकालपुरुषव्यवहाराद्यौचित्त्येन वचनानुष्ठानमिदमेवं प्रवृत्तिरूपं चारित्रवतः साधोर्नियोगेन नियमेन नान्यस्य भवति ॥ ६॥
उ० तृतीयमाह। वचनेत्यादि। वचनात्मिकाऽऽगमार्थस्मरणाविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्र सर्व्वस्मिन् धर्मव्यापारे क्षान्तिप्रत्युपेक्षादौ औचित्ययोगतो देशकालपुरुषव्यवहाराद्यानुकूल्येन या तु भवति इदमेवं प्रवृत्तिरूपं वचनानुष्ठानं
AACANCAAAACAR
amEducation internationa
For Private Personal use only