SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ उ० सदनुष्ठानं लभत इत्युक्तं तत्स्वरूपमेवाह । सदनुष्ठानमित्यादि । सदनुष्टानमतः खलु उचितक्रमजनितादेव बीजन्यासात्पुण्यानुबन्धिपुण्यनिक्षेपात् प्रशान्तं वोढुं शीलं यस्य तद्भावस्त चित्तसंस्काररूपया सञ्जायते निष्पद्यते नियोगादभ्या-14 |सात् पुंसां मनुष्याणां पुण्योदयसहायं पुण्यानुभावसहकृतम् ॥ १॥ तदेव भेदद्वारेणाह॥ तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥ २॥ ___य. तत्सदनुष्ठानं प्रीतिश्च भक्तिश्च वचनं चासङ्गश्चैते शब्दा उपपदमुपोच्चारिपदं यस्य सदनुष्ठानस्य तत्तथा चतुर्विधं | चतुर्भेदं गीतं शब्दितं प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचनानुष्ठानमसङ्गानुष्ठानं तत्त्वाभिज्ञैः स्वरूपाभिज्ञैः परमपदसाधनं मोक्ष-10 साधनं सर्वमेवैतच्चतुर्विधम् ॥२॥ | उ० तदेव भेदत आह । तदित्यादि । तत्सदनुष्ठानं प्रीतिभक्तिवचनासङ्गा एते शब्दा उपपदानि पूर्वपदानि यस्य तत्तथा चतुर्विधं गीतं शब्दितं तत्त्वाभि स्तत्त्वविद्भिः परमपदस्य मोक्षस्य साधनं सर्वमेवैतच्चतुर्विधं प्रीत्यनुष्ठानं भक्त्यनुठानं वचनानुष्ठानमसङ्गानुष्ठानं च ॥२॥ तत्राद्यरूपमाह ॥ यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥३॥ य० यत्रानुष्ठाने आदरः प्रयत्नातिशयोऽस्ति परमप्रीतिश्चाभिरुचिरूपा । हितोदया हित उदयो यस्याः सा तथा भ Jain Education For Private Personal Use Only Mainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy