________________
उ० सदनुष्ठानं लभत इत्युक्तं तत्स्वरूपमेवाह । सदनुष्ठानमित्यादि । सदनुष्टानमतः खलु उचितक्रमजनितादेव बीजन्यासात्पुण्यानुबन्धिपुण्यनिक्षेपात् प्रशान्तं वोढुं शीलं यस्य तद्भावस्त चित्तसंस्काररूपया सञ्जायते निष्पद्यते नियोगादभ्या-14 |सात् पुंसां मनुष्याणां पुण्योदयसहायं पुण्यानुभावसहकृतम् ॥ १॥
तदेव भेदद्वारेणाह॥ तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥ २॥ ___य. तत्सदनुष्ठानं प्रीतिश्च भक्तिश्च वचनं चासङ्गश्चैते शब्दा उपपदमुपोच्चारिपदं यस्य सदनुष्ठानस्य तत्तथा चतुर्विधं | चतुर्भेदं गीतं शब्दितं प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचनानुष्ठानमसङ्गानुष्ठानं तत्त्वाभिज्ञैः स्वरूपाभिज्ञैः परमपदसाधनं मोक्ष-10 साधनं सर्वमेवैतच्चतुर्विधम् ॥२॥ | उ० तदेव भेदत आह । तदित्यादि । तत्सदनुष्ठानं प्रीतिभक्तिवचनासङ्गा एते शब्दा उपपदानि पूर्वपदानि यस्य तत्तथा चतुर्विधं गीतं शब्दितं तत्त्वाभि स्तत्त्वविद्भिः परमपदस्य मोक्षस्य साधनं सर्वमेवैतच्चतुर्विधं प्रीत्यनुष्ठानं भक्त्यनुठानं वचनानुष्ठानमसङ्गानुष्ठानं च ॥२॥
तत्राद्यरूपमाह ॥ यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥३॥
य० यत्रानुष्ठाने आदरः प्रयत्नातिशयोऽस्ति परमप्रीतिश्चाभिरुचिरूपा । हितोदया हित उदयो यस्याः सा तथा भ
Jain Education
For Private
Personal Use Only
Mainelibrary.org