________________
टीकाद्वयसमेतम्.
श्रीषोडश
एवं सचोद्यपरिहारां पूजामभिधाय फलद्वारेण निगमयन्नाह ॥
इति जिनपूजां धन्यःशृण्वन् कुर्वस्तदोचितां नियमात्।भवविरहकारणं खल सदनुष्ठानं द्रुतं लभते ॥१६॥ प्रकरणम्.
___ य० इत्येवमुक्तनीत्या जिनपूजां देवपूजां धन्यः पुण्यभाक् शृण्वन्नर्थतः कुर्वन् क्रियया । तदा तस्मिन्काले उचितां ॥५२॥
योग्यां नियमान्नियमेन भवविरहकारणं खलु भवविगमनिमित्तमेव सदनुष्ठानं शोभनानुष्ठानं द्रुतमाश्वेव लभते अवामोतीति ॥ १६॥ | उ० एवं सचोद्यपरिहारां पूजामभिधाय फलद्वारेण निगमयन्नाह । इतीत्यादि । इत्येवं जिनपूजां धन्यो धर्मधनः शृकण्वन्नर्थतः कुर्वन् क्रियया तदा तस्मिन्काले उचितां यो नियमान्निश्चयेन भवविरहकारणं सदनुष्ठानं शोभनानुष्ठानं द्रुतं खलु । शीघ्रमेव लभते ॥ १६॥
॥इति नवमं षोडशकम् ॥ सदनुष्ठानं लभत इत्युक्तं तदाह । सदनुष्ठानमतः खलु बीजन्यासात्प्रशान्तवाहितया । सञ्जायते नियोगात्पुंसां पुण्योदयसहायम् ॥१॥
य० सदनुष्ठानं प्रागुक्तमतः खलु बीजन्यासादस्मात्पुण्यानुबन्धिपुण्यनिक्षेपात् । प्रशान्तवाहितया प्रशान्तं वोढुं शीलं यस्य तत्पशान्तवाहि तद्भावस्तया चित्तसंस्काररूपया सञ्जायते निष्पद्यते नियोगान्नियमेन पुंसां मनुष्याणां पुण्योदयसहायं पुण्यानुभावसहितम् ॥१॥
PL0-6
Jain Education.imes
For Private
Personal Use Only
M
ainelibrary.org