________________
परिहृतः। ततस्तस्याः पूजायाः सकाशात्तदनुपकारेऽपि मन्त्रादेरिव च मन्त्राग्निविद्यादेरिव च फलभावः फलोत्पादः यथा स्मर्यमाणमन्त्रसेव्यमानज्वलनाभ्यस्यमानविद्यादेरनुपकारेऽपि मन्त्रादीनां तत्स्वाभाव्याद्विषशीतापहारविद्यासिद्ध्यादिरूपफलभावस्तथा जिनपूजनतो जिनानामनुपकारेऽपि पूजकस्य तत्स्वाभाब्याद्विशिष्टपुण्यलाभरूपफलभाव एतेन न चोप|कारो जिनस्येतिदोषः परिहृतः ॥१४॥ कृतकृत्त्यत्त्वादेव च सिद्धार्थत्त्वादेव च तत्पूजा देवपूजा फलवती सफला गुणोत्कर्षा | 8/ दुत्कृष्टगुणविषयत्त्वादनेन चरमदोषो निरस्तः। निगमयति तस्मादव्यर्था सप्रयोजनैषा पूजाऽन्यत्रशरीरस्वजननिकेतनादावारम्भवत इति विमलधियो निर्मलबुद्धयो ब्रुवते । नन्वन्यत्रारम्भवतोऽत्राधिकार इति कोऽयं नियमो जिनपूजनस्य कूपोदाहरणेन स्वजनितारम्भदोषविशोधनपूर्वकगुणान्तरासादकत्वे यतेरप्यधिकारप्रसङ्गात् , सावद्यत्त्वे चान्यत्रारम्भवतोऽप्यनधिकारप्रसङ्गानहि कुटुम्बाद्यर्थ गृही सावद्ये प्रवर्त्तत इति धर्मार्थमपि तेन तत्र प्रवर्तितव्यं, यतो नैकं पापमाचरितमित्यन्यदप्याचरितव्यमिति । अत्रोच्यतेऽन्यत्रारम्भवतोऽसदारम्भस्य सतो नाशाय सदारंभे जिनपूजादावधिकारित्त्वं अनुबन्धाहिंसारूपात्ततस्तस्य तन्नाशसम्भवात् यतेस्तु सदा सर्वारम्भनिवृत्तत्वान्न तत्राधिकारः । प्रक्षालनाद्धीत्यादिन्यायात्तस्मादसदारम्भनिवृत्तिकामनावानिहाधिकारीति न कश्चिद्दोषः । कूपोदाहरणेनापि प्रवर्त्तमानस्य साधोस्तत्रावद्यमेव चित्ते स्फुरति उत्कृष्टगुणारूढत्त्वान्नतु गृहिणोऽतथात्त्वादिति कर्तृपरिणामवशादधिकारानधिकारी, अत एव सामायिकस्थस्य गृहिणोऽपि तत्रानधिकारोऽन्यस्यापि पृथिव्याधुपमर्दभीरोर्यतनावतः सावद्यसङ्घपरुचेर्यतिक्रियानुरागिणो न धर्मार्थ सायद्यप्रवृत्तियुक्तत्यप्याहुरिति कृतं विस्तरेण ॥ १५॥
Jain Education in
national
For Private
Personal Use Only
www.jainelibrary.org