SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. पूजाव्यर्थत्त्वपरिहाराय कारिकाद्वयमाह ॥ टीकाद्वयकूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः।मत्रादेरिव च ततस्तदनुपकारेऽपि फलभावः॥१॥ | समेतम्. कृतकृत्यत्त्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थेषाऽरम्भवतोऽन्यत्र विमलधियः॥ १५॥ ___ य० कूपोदाहरणात्समयप्रसिद्धादिह पूजाप्रस्तावे । कायवधोऽपि जलवनस्पत्याद्युपरोधोऽपि गुणवान् सगुणो मतोऽभिप्रेतो गृहिणो गृहस्थस्य एतावता वचनेन कायवधदोषः परिहृतः । मन्त्रादेरिव च मन्त्राग्निविद्यादेरिव च ततस्तस्याः पूजायाः सकाशात्सुरस्य तदनुपकारेऽपि स्मर्यमाणमन्त्रसेव्यमानज्वलनाऽभ्यस्यमानविद्यादेरनुपकारेऽपि स्मय॑माणमन्त्रादीनां स्वगतोपकाराभावात् फलभावः फलसद्भावो यथा विषशीतापहारविद्यासिद्ध्यादिरूपो मन्त्रादेस्तथा जिनपूजनतो जिनानामनुपकारेऽपि पूजकस्य विशिष्टपुण्यलाभरूपः फलभावोऽनेनापि न चोपकारो जिनस्येति दोषः परिहतः॥ १४ ॥ कृतकृत्त्यत्त्वादेव च सर्वसिद्धार्थत्त्वादेव च । तत्पूजा देवपूजा फलवती सफला गुणोत्कर्षात् कृतकृत्त्यस्योत्कृष्टगुणत्त्वादनेन पूजाया अभावे यत्कृतकृत्त्यत्त्वं हेतुत्त्वेनोपन्यस्तं तत्परिहृतमवगन्तव्यम् , तस्मादिति निगमनमव्यर्थेषा सप्रयोजना पूजा आरम्भवतोऽन्यत्र विमलधियः विमलबुद्धेः पुरुषस्यान्यत्र शरीरस्वजननिकेतनादावारम्भवत आरम्भप्रवृत्तस्य ॥ १५॥ उ. एतद्दोषपरिहाराय कारिकाद्वयमाह । कूपेत्यादि । कूपोदाहरणात्समयप्रसिद्धादिह पूजाप्रस्तावे कायवधोऽपि जल-| वनस्पत्याद्युपघातोऽपि गुणवान् सगुणो मतोऽभिप्रेतो गृहिणो गृहस्थस्याल्पव्ययेन बह्वायभावात् । अनेन कायवधदोषः। ॥५१॥ Jain Edat For Private & Personal Use Only H riainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy