________________
कीर्पितं तबुद्धिमता विदत्तबुद्धिः सणासारं फल
क्षेत्रान्तरात् प्रस्तुतं पुष्पादि नियमादेव द्वितीयायां पूजायाम् ॥ ११ ॥ त्रैलोक्येत्यादि । त्रैलोक्ये त्रिषु लोकेषु प्रधानं सुन्दरं यत्सारिजातकुसुमादि नन्दनवनगतं तत्तु तदेव मनसान्तःकरणेनापादयत्युपनयति चरमायां निर्वाणसाधन्यां तद्दातेत्यत्राप्यभिसम्बन्ध्यतेऽयमेव विशिष्यतेऽखिलैर्गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं फलकल्पमजरामरत्त्वेन हेतुना यत् सद्ब्रह्म परमात्मस्वरूपं तस्य यागो यजनं पूजनं तत्परस्तदेकदत्तबुद्धिः अखिलगुणाधिकस्य हि पूजाऽखिलगुणाधिकं| |पूजोपकरणं मनसि निधायातिशयितपरितोषाय बुद्धिमता विधेयेत्यर्थः ॥१२॥
प्रतिष्ठानन्तरं स्नानादि चिकीर्षितं तत्र जीवकायवधमाशङ्कयाह ॥ स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि।कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः१३| ___ य० स्नानादौ स्नानविलेपनसुगन्धिपुष्पादौ पूर्वोक्ते कायवधो जलवनस्पत्यादिवधः परिदृष्टरूप एव न चोपकारः सुखानुभवरूपस्तदनुभोगेन जिनस्य वीतरागस्य मुक्तिव्यवस्थितस्य कश्चिदपि कोऽपि कृतकृत्यश्च निष्ठितार्थश्च स भगवान्न किञ्चित्तस्य करणीयमस्त्यपरैरेवं व्यर्था पूजा निरर्थिका पूजेत्येवं मुग्धमतिरव्युत्पन्नमतिर्मूढमतिळ पर्यनुयुङ्क्ते ॥१३॥
उ० अत्र पूजायां स्नानादिगतं पूर्वपक्षमुद्भावयति । स्नानादावित्यादि । स्नानादौ स्नानविलेपनसुगन्धिपुष्पादौ पूर्वोक्ते कायवधो जलवनस्पत्यादिवधः स्पष्ट एव भवति सच प्रतिषिद्धः न चोपकारः सुखानुभवरूपो जिनस्य वीतरागस्य मुक्ति
व्यवस्थितस्य ततः स्नानाद्यविनाभाविकायवधात् कश्चिदपि भवति । कृतकृत्यश्च निष्ठितार्थश्च स भगवान्न किञ्चित्तस्य करमणीयमस्मदादिभिरस्ति तस्माद्ध्यर्था निष्प्रयोजना पूजेत्येवं मूढमतिरव्युत्पन्नबुद्धिः पर्यनुयुङ्क्ते ॥ १३ ॥
Jain Edat an internationa
For Private
Personal Use Only
www.jainelibrary.org