SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कीर्पितं तबुद्धिमता विदत्तबुद्धिः सणासारं फल क्षेत्रान्तरात् प्रस्तुतं पुष्पादि नियमादेव द्वितीयायां पूजायाम् ॥ ११ ॥ त्रैलोक्येत्यादि । त्रैलोक्ये त्रिषु लोकेषु प्रधानं सुन्दरं यत्सारिजातकुसुमादि नन्दनवनगतं तत्तु तदेव मनसान्तःकरणेनापादयत्युपनयति चरमायां निर्वाणसाधन्यां तद्दातेत्यत्राप्यभिसम्बन्ध्यतेऽयमेव विशिष्यतेऽखिलैर्गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं फलकल्पमजरामरत्त्वेन हेतुना यत् सद्ब्रह्म परमात्मस्वरूपं तस्य यागो यजनं पूजनं तत्परस्तदेकदत्तबुद्धिः अखिलगुणाधिकस्य हि पूजाऽखिलगुणाधिकं| |पूजोपकरणं मनसि निधायातिशयितपरितोषाय बुद्धिमता विधेयेत्यर्थः ॥१२॥ प्रतिष्ठानन्तरं स्नानादि चिकीर्षितं तत्र जीवकायवधमाशङ्कयाह ॥ स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि।कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः१३| ___ य० स्नानादौ स्नानविलेपनसुगन्धिपुष्पादौ पूर्वोक्ते कायवधो जलवनस्पत्यादिवधः परिदृष्टरूप एव न चोपकारः सुखानुभवरूपस्तदनुभोगेन जिनस्य वीतरागस्य मुक्तिव्यवस्थितस्य कश्चिदपि कोऽपि कृतकृत्यश्च निष्ठितार्थश्च स भगवान्न किञ्चित्तस्य करणीयमस्त्यपरैरेवं व्यर्था पूजा निरर्थिका पूजेत्येवं मुग्धमतिरव्युत्पन्नमतिर्मूढमतिळ पर्यनुयुङ्क्ते ॥१३॥ उ० अत्र पूजायां स्नानादिगतं पूर्वपक्षमुद्भावयति । स्नानादावित्यादि । स्नानादौ स्नानविलेपनसुगन्धिपुष्पादौ पूर्वोक्ते कायवधो जलवनस्पत्यादिवधः स्पष्ट एव भवति सच प्रतिषिद्धः न चोपकारः सुखानुभवरूपो जिनस्य वीतरागस्य मुक्ति व्यवस्थितस्य ततः स्नानाद्यविनाभाविकायवधात् कश्चिदपि भवति । कृतकृत्यश्च निष्ठितार्थश्च स भगवान्न किञ्चित्तस्य करमणीयमस्मदादिभिरस्ति तस्माद्ध्यर्था निष्प्रयोजना पूजेत्येवं मूढमतिरव्युत्पन्नबुद्धिः पर्यनुयुङ्क्ते ॥ १३ ॥ Jain Edat an internationa For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy