SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ य० कायादयो योगाः कायादीनां वा तत्सारा तत्प्रधाना त्रिविधा त्रिप्रकारा पूजा काययोगसारा वाग्योगसारा मनोयोगसारा च । तच्छुड्युपात्तवित्तेन तेषां कायादियोगानां शुद्धिः कायादिदोषपरिहारस्तयोपात्तं यद्वित्तं तेन करणभूतेन । या तदतिचाररहिता शुद्ध्यतिचारविकलासा परमा प्रधाना पूजा अन्ये तु समयविदः अपरेत्वाचार्याः इत्थमभिदधति ॥९॥ | उ० अथान्यथा पूजाभेदत्रयमाह। कायेत्यादि। कायादयो ये योगास्तत्सारा तत्प्रधाना त्रिविधा त्रिप्रकारा काययोगसारा वाग्योगसारा मनोयोगसारा च तेषां कायादियोगानां शुद्धिः कायादिदोषपरिहारपूर्वैकाग्रप्रवृत्तिस्तयोपात्तं यद्वित्तं तेन करण-12 भूतेन या तदतिचारैः शुद्ध्यतिचारै रहिता सा परमा प्रधाना पूजाऽन्ये तु समयविद आगमज्ञा इति वदन्तीति शेषः ॥९॥ | कायादियोगसारा त्रिविधा पूजेत्युक्तं तदेव त्रैविध्यमाह ॥ विघ्नोपशमन्याद्या गीताभ्युदयप्रसाधनी चान्या। निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ॥१०॥ ___ य० विघ्नानुपशमयतीति विघ्नोपशमनी आद्या काययोगसारागीता कथिता, अभ्युदयं प्रसाधयतीत्यभ्युदयप्रसाधनी चान्याऽपरा वाग्योगप्रधाना, निर्वाणं साधयतीति निर्वाणसाधनीति च मनोयोगसारा, स्वतन्त्रा वा त्रिविधा फलदा तु फलदैवैकैका यथार्थसंज्ञाभिरन्वर्थाभिधानः॥१०॥ उ० तिसृणामप्येतासामन्वर्थनामभेदमाह । विघ्नेत्यादि । विनानुपशमयतीति विघ्नोपशमन्याद्या काययोगसारा गीता कथिताऽभ्युदयं प्रसाधयतीत्यभ्युदयप्रसाधनी चान्याऽपरा वाग्योगप्रधाना निर्वाणं साधयतीति च मनोयोगसारा फलदा तु सैवैकैका यथार्थसंज्ञाभिरन्वर्थाभिधानरेतासां समन्तभद्रा सर्वमङ्गला सर्वसिद्धिफलेत्येतान्यप्यन्वर्थनामानि गी Jain Education international For Private Personal Use Only wwwjanary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy