________________
य० कायादयो योगाः कायादीनां वा तत्सारा तत्प्रधाना त्रिविधा त्रिप्रकारा पूजा काययोगसारा वाग्योगसारा मनोयोगसारा च । तच्छुड्युपात्तवित्तेन तेषां कायादियोगानां शुद्धिः कायादिदोषपरिहारस्तयोपात्तं यद्वित्तं तेन करणभूतेन । या तदतिचाररहिता शुद्ध्यतिचारविकलासा परमा प्रधाना पूजा अन्ये तु समयविदः अपरेत्वाचार्याः इत्थमभिदधति ॥९॥ | उ० अथान्यथा पूजाभेदत्रयमाह। कायेत्यादि। कायादयो ये योगास्तत्सारा तत्प्रधाना त्रिविधा त्रिप्रकारा काययोगसारा वाग्योगसारा मनोयोगसारा च तेषां कायादियोगानां शुद्धिः कायादिदोषपरिहारपूर्वैकाग्रप्रवृत्तिस्तयोपात्तं यद्वित्तं तेन करण-12 भूतेन या तदतिचारैः शुद्ध्यतिचारै रहिता सा परमा प्रधाना पूजाऽन्ये तु समयविद आगमज्ञा इति वदन्तीति शेषः ॥९॥ | कायादियोगसारा त्रिविधा पूजेत्युक्तं तदेव त्रैविध्यमाह ॥ विघ्नोपशमन्याद्या गीताभ्युदयप्रसाधनी चान्या। निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ॥१०॥ ___ य० विघ्नानुपशमयतीति विघ्नोपशमनी आद्या काययोगसारागीता कथिता, अभ्युदयं प्रसाधयतीत्यभ्युदयप्रसाधनी चान्याऽपरा वाग्योगप्रधाना, निर्वाणं साधयतीति निर्वाणसाधनीति च मनोयोगसारा, स्वतन्त्रा वा त्रिविधा फलदा तु फलदैवैकैका यथार्थसंज्ञाभिरन्वर्थाभिधानः॥१०॥
उ० तिसृणामप्येतासामन्वर्थनामभेदमाह । विघ्नेत्यादि । विनानुपशमयतीति विघ्नोपशमन्याद्या काययोगसारा गीता कथिताऽभ्युदयं प्रसाधयतीत्यभ्युदयप्रसाधनी चान्याऽपरा वाग्योगप्रधाना निर्वाणं साधयतीति च मनोयोगसारा फलदा तु सैवैकैका यथार्थसंज्ञाभिरन्वर्थाभिधानरेतासां समन्तभद्रा सर्वमङ्गला सर्वसिद्धिफलेत्येतान्यप्यन्वर्थनामानि गी
Jain Education international
For Private
Personal Use Only
wwwjanary.org