________________
त्राक्षरसंयोगैश्छन्दोऽलङ्कारवशेन । आशयविशुद्धिजनकैर्भावविशुद्ध्यापादकैः संवेगपरायणैः संवेगः संसारभयं मोक्षाभिलाषो वा । परमयनं गमनं येषु तानि परायणानि संवेगे परायणानि संवेगपरायणानि तैः पुण्यहेतुत्त्वात्पुण्यानि तैः॥६॥ पापानां रागद्वेषमोहकृतानां स्वयंकृतत्त्वेन निवेदनं परिकथनं तद्गर्भो हृदयमन्तर्गतभावो येषां तानि तैः पापनिवेदनगर्भः प्रणिधानमैकाग्र्यं तत्पुरस्सरैरुपयोगप्रधानैरितियावत् । विचित्रार्थैर्बहुविधाथैः । अस्खलितादिगुणयुतैरस्खलितममिलितम-2 व्यत्यामेडितमित्यादिगुणयुक्तैरभिव्याहारमाश्रित्य स्तोत्रैश्च स्तुतिविशेषैश्च महामतिग्रथितैर्महाबुद्धिपुरुषविरचितसन्दभैरियं पूजा कर्त्तव्येति पश्चात्सम्बन्धनीयं ॥ ७॥
उ० इयमधिकृता पूजा पुष्पामिषस्तोत्रादिभेदेन बहुविधा तत्र पुष्पादिपूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाह । पिण्डेत्यादि । पापेत्यादि । पिण्डः शरीरमष्टोत्तरलक्षणसहस्रलक्षितं क्रिया सर्वातिशायिदुर्वारपरीषहजयाद्याचाररूपा गुणा जीवस्वभावाविनाभूताः सामान्येन ज्ञानादयो विशेषेण केवलज्ञानादयस्तद्गतैस्तद्विषयः गम्भीरैः सूक्ष्ममतिगम्याथै विविधाश्छन्दोऽलङ्कारभङ्गया विचित्रा ये वास्तैः संयुक्तैराशयविशुद्धेर्नवमरसाभिव्यञ्जनया चित्तशुद्धेर्जनकैः संवेगो भवभयं मोक्षाभिलाषो वा परमयनं गमनं येषु तानि तथा तैः पुण्यहेतुत्वात् पुण्यैः ॥ ६॥ पापानां रागद्वेषमोहकतानां, स्वयंकृतत्वेन निवेदनं गर्भोऽन्तर्गतभावो येषां तानि तथा तैः प्रणिधानमैकाग्र्यं तत्पुरस्सरैरुपयोगप्रधानैरितियावद्विचित्रार्थैर्बहुवि-1
धार्थयुक्तैरस्खलितादयो गुणा अस्खलितामिलिताव्यत्यारोडितादिलक्षणास्तैर्युतैरभिव्याहारकाले स्तोत्रैश्च महामतिभिर्वि||शिष्टबुद्धिभिग्रथितैरियं पूजा कर्त्तव्येति पश्चात्सम्बन्धनीयं ॥७॥
श्रीषो. ९
JainEducationa lonal
For Private
Personal Use Only
Hejainelibrary.org