________________
टीकाद्वयसमेतम्.
श्रीषोडश
शान्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते वचनसारेणागमप्रधानन आशंसारहितेन च इहपरलोकाद्याशंसाविकलेन प्रकरणम्.
च । तथातथाभाववृद्ध्योच्चैः येन येन प्रकारेण पुष्पवस्त्रादिविरचनागतेन भाववृद्धिः संपद्यते तेन तेन प्रकारेणेत्यर्थः॥५॥
__ उ० शुचिनेत्यादि । शुचिना हस्तपादमुखप्रक्षालनशिरःस्नानरूपदेशसर्वभेदभिन्नद्रव्यस्नानेन शुद्धाध्यवसायरूपभावस्ना॥४८॥ नेन च पवित्रेणात्मनः शरीरस्य संयमः संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं तत्प्रधानं यथाभवत्येवं पूजा कर्त्तव्या सितं सितमुज्वलं
शुभं शोभनं च वस्त्रं यस्य स तथा तेन शुभमिह सितादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण गृह्यते वचनसारेणागमप्रधानेनाशंसयेहपरलोकफलवाञ्छया रहितेन च तथा तथा तेन तेन पुष्पवस्त्रादिविरचनाप्रकारेण भाववृद्ध्योच्चैरतिशयेन५॥
प्रतिष्ठानन्तरं पूजा प्रस्तुता सा च पुष्पामिषस्तोत्रादिभेदेन बहुधा तत्र पुष्पादिपूजामभिधाय, स्तोत्रपूजां कारिकाद्वयेनाह ॥ पिण्डक्रियागुणगतैगंभीरैर्वविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥६॥ पापनिवेदनग:ः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥७॥
य० पिण्डं शरीरमष्टोत्तरलक्षणसहस्रलक्षितं क्रिया समाचारश्चरितं तच्च सातिशायि दुर्वारपरीषहोपसर्गसमुत्थभयविजयित्वेन गुणाः श्रद्धाज्ञानविरतिपरिणामादयो जीवस्य सहवर्त्तिनो अविनाभूताः सामान्येन केवलज्ञानदर्शनादयस्तु |विशेषेण । तद्गतैस्तद्विषयैस्तत्प्रतिबद्धैगंभीरैः सूक्ष्ममतिविषयभावाभिधायिभिरन्तर्भावप्रवर्तितैश्च विविधवर्णसंयुक्तैर्विचि
॥४८॥
Jain Education.inald
For Private
Personal Use Only
linelibrary.org