SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ टीकाद्वयसमेतम्. श्रीषोडश शान्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते वचनसारेणागमप्रधानन आशंसारहितेन च इहपरलोकाद्याशंसाविकलेन प्रकरणम्. च । तथातथाभाववृद्ध्योच्चैः येन येन प्रकारेण पुष्पवस्त्रादिविरचनागतेन भाववृद्धिः संपद्यते तेन तेन प्रकारेणेत्यर्थः॥५॥ __ उ० शुचिनेत्यादि । शुचिना हस्तपादमुखप्रक्षालनशिरःस्नानरूपदेशसर्वभेदभिन्नद्रव्यस्नानेन शुद्धाध्यवसायरूपभावस्ना॥४८॥ नेन च पवित्रेणात्मनः शरीरस्य संयमः संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं तत्प्रधानं यथाभवत्येवं पूजा कर्त्तव्या सितं सितमुज्वलं शुभं शोभनं च वस्त्रं यस्य स तथा तेन शुभमिह सितादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण गृह्यते वचनसारेणागमप्रधानेनाशंसयेहपरलोकफलवाञ्छया रहितेन च तथा तथा तेन तेन पुष्पवस्त्रादिविरचनाप्रकारेण भाववृद्ध्योच्चैरतिशयेन५॥ प्रतिष्ठानन्तरं पूजा प्रस्तुता सा च पुष्पामिषस्तोत्रादिभेदेन बहुधा तत्र पुष्पादिपूजामभिधाय, स्तोत्रपूजां कारिकाद्वयेनाह ॥ पिण्डक्रियागुणगतैगंभीरैर्वविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥६॥ पापनिवेदनग:ः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥७॥ य० पिण्डं शरीरमष्टोत्तरलक्षणसहस्रलक्षितं क्रिया समाचारश्चरितं तच्च सातिशायि दुर्वारपरीषहोपसर्गसमुत्थभयविजयित्वेन गुणाः श्रद्धाज्ञानविरतिपरिणामादयो जीवस्य सहवर्त्तिनो अविनाभूताः सामान्येन केवलज्ञानदर्शनादयस्तु |विशेषेण । तद्गतैस्तद्विषयैस्तत्प्रतिबद्धैगंभीरैः सूक्ष्ममतिविषयभावाभिधायिभिरन्तर्भावप्रवर्तितैश्च विविधवर्णसंयुक्तैर्विचि ॥४८॥ Jain Education.inald For Private Personal Use Only linelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy