________________
श्रीषोडश-18 शैरिन्द्रैः पूजितो भगवान् समग्रैश्वर्यादिसंपन्नः पूज्यः पूजनीयो हितकामानां हितार्थिनां प्राणिनामित्येवंविधकुशलपरि- टीकाद्वय
णामरूपया भक्त्या यत्पूजनं सा पूजोच्यते ॥२॥ प्रकरणम्
समेतम्. ___ तामेवभेदेनाह ॥ ॥४७॥
पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥३॥
य० पञ्चोपचारयुक्ता पञ्चाङ्गप्रणिपातरूपा काचिच्चाष्टोपचारयुक्ता स्यात् अष्टाङ्गप्रणिपातरूपा ऋद्धिविशेषादन्या ऋद्धिविशेषो दशार्णभद्रादिगतस्तस्मादपरा प्रोक्ता सर्वोपचारेति सर्वैः प्रकारैरन्तःपुरहस्त्यश्वरथादिभिरुपचारो विनयो यस्यां सा सोपचारा तत्राद्या"दो जाणू दो ण्णि करा पंचमयं होइ उत्तमङ्गं तु"। एवमेभिः पञ्चभिरुपचारयुक्ताऽथवा आगमोक्तैः पञ्चभिर्विनयस्थानैर्युक्ता तद्यथा। "सच्चित्ताणं दवाणं विसरणयाए अचित्ताणं दव्वाणं अविउसरणाए। एगसाडिएणं उत्तरासङ्गेण । चक्खुफासे अञ्जलिपग्गहेणं मणसा एगत्तीभावकरणेणं । द्वितीया त्वष्टभिरंगैः शरीरावयवै-18 रुपचारो यस्यां । तानि चामून्यङ्गानि । “सीसमुरोयरपिट्ठी दो बाहू ऊरुयाय अडंगा” तृतीया तु देवेन्द्रन्यायेन यथोक्तमागमे"सव्वबलेणं सव्वसमुदएणं सव्वविभूइए सव्वविभूसाए सव्वायरेणेत्यादि ॥ ३ ॥ | उ० तामेव भेदेनाह । पञ्चेत्यादि । एका पञ्चोपचारयुक्ता पञ्चभिर्जानुद्वयकरद्वयोत्तमाङ्गलक्षणैरुपचारैर्युक्तेतिकृत्वा दीपञ्चभिरुपचारैरभिगमैर्युक्तेति वा कृत्वा । काचिदष्टोपचारयुक्ताऽष्टभिरङ्गैः शीर्षोरउदरपृष्ठवाहुद्वयोरुद्धयलक्षणैरुपचारो
CRICALCARRORSC
IM॥४७॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org