________________
पूजा अविच्छेदतो अस्य कर्त्तव्येत्युक्तं सैव स्वरूपतोऽभिधीयते कारिकाद्वयेन ॥ स्नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम्। विभवानुसारतो यत्काले नियतं विधानेन॥१॥
अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामितिभक्त्या पूजनं पूजा२॥ PI य० स्नानं गन्धद्रव्यसंयोजितं स्नात्रं वा विलेपनं चन्दनकुङ्कुमादिभिः सुष्टु सुगन्धि पुष्पाणि जात्यादिकुसुमानि । तथा
सुगन्धिधूपो गन्धयुक्तिप्रतीतस्तदादिभिरपरैरपि शुभैर्गन्धद्रव्यविशेषैः कान्तं मनोहारि विभवानुसारतो विभवानुसारेण यत्पूजनमितिसंबन्धः काले त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा नियतं सदा विधानेन शास्त्रोक्तेन ॥१॥ उपकृतमुपकारो न विद्यते उपकृतं येषां त इमेऽनुपकृता अकृतोपकारा इत्यर्थः । ते च ते परे च तेभ्यो हितं तस्मिनतोऽभिरतः प्रवृत्तोऽनुपकृतप| रहितरतो निष्कारणवत्सलः शिवं ददातीति शिवदस्त्रिदशानामीशास्तैः पूजितो भगवान् समग्रैश्वर्यादिसंपन्नः पूज्यः पूजनीयो हितकामानां हिताभिलाषिणां सत्त्वानामित्येवंविधेन कुशलपरिणामेन भक्त्या विनयसेवया पूजनं पूजोच्यते ॥२॥
उ० पूजाविच्छेदतोऽस्य कर्त्तव्येत्युक्तं । सैव स्वरूपतोऽभिधीयते । स्नानेत्यादिकारिकायुग्मेन । स्नानं गन्धद्रव्यसंयोजितं स्नात्रं विलेपनं चन्दनकुंकुमादिभिः सुष्टु सुगन्धिपुष्पाणि जात्यादीनि सुगन्धिधूपः काकतुण्डादि तदादिभिरपरैरपि |शुभेगन्धद्रव्यविशेषः कान्तं मनोहारि विभवानुसारतः संपदनुसारेण यत्पूजनमित्यग्रे संबन्धः काले त्रिसन्ध्यं स्ववृत्त्यऽ| विरुद्धे वा काले नियतं सदा विधानेन शास्त्रोक्तेन ॥१॥ न विद्यते उपकृतमुपकारो येभ्यस्ते च ते परे च तेभ्यो हितं तस्मिन् रतः अनुपकृत उपकारफलाभागी सन् परहितरत इति वा निःकारणवत्सल इत्यर्थः । शिवदो मोक्षार्पकः त्रिदशे
lain Educat
IMinal
For Private
Personal Use Only
Biainelibrary.org