________________
टीकाद्वयसमेतम्.
उसे
श्रीषोडश-16 मन्त्रराट् मन्त्रराजोऽयं असङ्गश्च सङ्गविकल आनन्दस्तद्धेतुत्वात् ब्रह्मरसो ब्रह्म सत्यं तपो ज्ञानं तद्विषयो रसोऽस्येति ।
चिन्त्यः चिन्तनीयस्तत्त्वज्ञमुष्टिरियं तत्त्वज्ञानां मुष्टिहितोपदेशो अविसंवादस्थानं एवं प्रतिष्ठागतो भावः संस्तुत इति ॥१५॥ प्रकरणम्.
उ. अयमेव विशिष्य स्तूयते । निरपाय इत्यादि । अपायेभ्यो निर्गतो निरपायः सिद्धा अर्था अस्मिन्निति सिद्धार्थः ॥४६॥॥स्वात्मनि तिष्ठतीति स्वात्मस्थः स्वाभाविकगुणरूपत्त्वेनाल्पस्यापि बलीयस्त्वादौपाधिकप्रबलकर्मनाशक इति भावः । मन्त्र
राट् मन्त्रराजः परममननत्राणगुणवत्त्वादसङ्गश्च सङ्गरहितश्चानन्दस्तद्धेतुत्वात् ब्रह्म सत्यतपोज्ञानरूपं तस्य रस आस्वादश्चिन्त्यश्चिन्तनीयस्तत्त्वज्ञानां मुष्टिरल्पेन बहुहितसङ्गोऽयं प्रतिष्ठागतो भावः ॥ १५ ॥
एवं प्रतिष्ठाविधिंपरिसमाप्य तच्छेषमाह ॥ अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या। दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः॥१६॥८॥ | य. अष्टौ दिवसान्यावत् अष्टदिनानि मर्यादया पूजा पुष्पबलिविधानादिभिरविच्छेदतोऽविच्छेदेनास्य बिम्बस्य कर्त्तव्या हुकरणीया । दानं तु यथा(विभव)विभवानुसारेण दातव्यं सर्वसत्त्वेभ्यः शासनोन्नतिनिमित्तम् ॥१६॥
उ. एवं प्रतिष्ठाविधिं परिसमाप्य तच्छेषमाह । अष्टावित्यादि । अष्टौ दिवसान् यावदविच्छेदेन नैरन्तर्येण पूजा पुष्पबलिविधानादिभिरस्य बिम्बस्य कर्त्तव्या दानं च यथाविभवं विभवानुसारेण दातव्यं सर्वसत्त्वेभ्यः शासनोन्नतिनिमित्तम्१६
॥ इत्यष्टमं षोडशकम् ॥
JainEducation
For Private
Personal Use Only
M
ainelibrary.org