________________
श्रीषोडश
प्रकरणम्.
॥ ४५ ॥
शारीरमानससङ्गरहितं मुक्तौ परमपदे तस्य केवलज्ञानादिचिच्छक्तिसमन्वितस्य स्थापनमिव कर्त्तव्यं स्थापनं प्रतिमाया मनसा प्रतिष्ठाविधिशुद्धेनान्तःकरणेन भावोन्नयनव्यापारोऽयमेवेति कृत्वा ॥ १२ ॥
ननु च यं निजभावस्य देवतोद्देशेन प्रतिष्ठा सा किमुच्यत इत्याह ॥
बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः परमः । सकलावञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च॥१३॥ य० बीजन्यासः सोऽयं । बीजस्य पुण्यानुबन्धिपुण्यस्य सम्यक्त्वस्य वा न्यासो निक्षेपोऽयं वर्त्तते येयं प्रतिष्ठानाम कथं बीजन्यास इत्याह । मुक्तौ सिद्धौ भावविनिवेशतः सदन्तःकरणविनिवेशासरमः प्रधानः सकलानामवश्ञ्चकयोगानां प्राप्तिः फलमस्य बीजन्यासस्य स तथा । अभ्युदयसचिवश्चाभ्युदयसहायश्च अवञ्चकयोगाश्च त्रयः । तद्यथा । सद्योगावश्चकः क्रियावञ्चकः फलावञ्चकस्तत्स्वरूपं चेदं “सद्भिः कल्याणसंपन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावश्चक उच्यते ॥ १ ॥ तेषामेव प्रणामादिक्रियानियम इत्यलं । क्रियाऽवञ्चकयोगः स्यान्महापापक्षयोदयः ॥ २ ॥ फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिर्धर्म्मसिद्धौ सतां मता ॥ ३ ॥ ॥ १३ ॥
उ० सेयं प्रतिष्ठा किमुच्यत इत्याह बीजेत्यादि । सोऽयं बीजस्य पुण्यानुबन्धिपुण्यस्य सम्यक्त्वस्य वा न्यासो निक्षेपः येयं प्रतिष्ठानाम कुत इत्याह मुक्तौ सिद्धौ भावविनिवेशतः चित्तप्रतिबन्धात् कीदृशोऽयं परमः प्रधानः तथा सकलाना| मवञ्चकयोगानां प्राप्तिः फलं यस्य स तथाऽभ्युदयसचिवश्चाभ्युदय सहायश्चावञ्चकयोगाश्च त्रयः सद्योगावश्चकः फलावञ्चकः क्रियावञ्चकश्च । तत्स्वरूपं चेदं " सद्भिः कल्याणसंपन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते
Jain Education International
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥ ४५ ॥
www.jainelibrary.org