SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नानात्वमेवाह ॥ आवाहनादि सव्वं वायुकुमारादिगोचरं चात्र । सम्मार्जनादिसिद्धयै कर्त्तव्यं मन्त्रपूर्वं तु ॥ ११॥ य० आवाहनादि सर्व आवाहनपूजनस्वकर्मनियोगादि वायुकुमारादिगोचरं चात्र वायुमेघकुमारादिविषयं चात्र प्रतिष्ठायां । संमार्जनादिसिद्ध्यै क्षेत्रसंशोधनाभिवर्षणादिनिष्पत्तये । कर्त्तव्यं मन्त्रपूर्व तु । कुलक्रमायातमंत्रपूर्वकम् ११॥ उ० नानात्वमेवाह आवाहनेत्यादि । आवाहनपूजनस्वकर्मनियोगादि वायुकुमारादिगोचरं च वायुमेघकुमारादिविषयं चात्र प्रतिष्ठायां संमार्जनादीनां क्षेत्रसंशोधनाभिवर्षणादीनां सिद्ध्यै निष्पत्तये कर्त्तव्यं मन्त्रपूर्व तु कुलक्रमायातमन्त्रपुरस्सरमेव ॥११॥ कथं पुनः सा प्रतिष्ठा कर्तव्येत्याह ॥ न्याससमये तु सम्यक्सिद्धानुस्मरणपूर्वकमसंगम् । सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा॥१२॥ __ यन्याससमये तु मन्त्रन्यासकाले सम्यगवैपरीत्येन सिद्धानुस्मरणपूर्वकं परमपदस्थसिद्धानुस्मृतिमूलमसङ्गं शारीरमानससङ्गरहितमत्यन्तोपयुक्ततया मुक्ती परमपदे तत्स्थापनमिव सिद्धस्थापनमिव केवलदर्शनादिचिच्छक्तिसमन्वितं कर्त्तव्यं विधेयं स्थापनं प्रतिष्ठा मनसान्तःकरणेन भूयान् भावव्यापार एवायमिति कृत्वा ॥ १२॥ उ० न्यासेत्यादि । न्याससमये तु मन्त्रन्यासकाले तु सम्यगवैपरीत्येन सिद्धानुस्मरणपूर्वकं मुक्तात्मस्मरणपूर्वं असंगं Jain Erucaton n जा al For Private Personal Use Only Blainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy