________________
श्रीषोडश
टीकाद्वय
प्रकरणम्.
समेतम्.
॥४४॥
शुभव्यापाररूपया वचनानलक्रियागतया प्रतिष्ठाया वचनक्रियारूपत्वादन्तर्गतत्त्वमतो हेतोः सफला फलवती, एषा बिम्बगता, प्रतिष्ठा । अत्र प्रक्रमे भावविधौ भवति अनेन भावप्रकारेमुख्यदेवताविषयस्य भावस्य हेतुत्त्वेन प्रसिद्धेरिति ॥९॥ | उ० अयं केवलभावव्यापारस्तत्र शास्त्रादिव्यापारमाह । वचनेत्यादि । वचनमागम एवानलोऽग्निस्तस्य क्रिया नियतविधिव्यापाररूपा तस्याः सकाशात् कर्मेन्धनदाहतो यतश्चैषा सिद्धकाञ्चनता भवति नतु केवलभावरसेन्द्रादेवातोऽस्माद्धेतोरेषा बिम्बगता प्रतिष्ठाप्यत्र प्रक्रमे भावविधौ भावसहकारितायां वचनक्रियारूपत्वेनेन्धनप्रक्षेपकल्पशुभव्यापाररूपयेतिकर्त्तव्यतया सहिता सफला ॥९॥
सफलैषा प्रतिष्ठेत्युक्तं सा कथं कर्तुर्जायत इत्याह ॥ एषा च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः॥१०॥
य० एषा च प्रतिष्ठा लोकसिद्धा पूर्वाचार्यसिद्धा पुरुषपारम्पर्यक्रमायाता । शिष्टजनापेक्षया विशिष्टभव्यापेक्षयाऽखिलैव सव्वैव लोकलोकोत्तरगता प्रायो बाहुल्येन नानात्वं विशेषः पुनरिह प्रक्रमे लोकोत्तरप्रतिष्ठायां मत्रगतं मत्रविषयं |बुधा आचार्याः प्राहुर्बुवते ॥१०॥
उ० इयं प्रतिष्ठा कथं ज्ञेयेत्याह । एषा चेत्यादि । एषा च प्रतिष्ठाऽखिलैव लोकलोकोत्तरगता सर्वैव शिष्टजनापेक्षया विशिष्टभव्यापेक्षया लोकसिद्धा पुरुषपारम्पर्यप्रतीता प्रायो वाहुल्येन नानात्वं विशेषः पुनरिह लोकोत्तरप्रतिष्ठायां मन्त्रगतं मन्त्रविषयं बुधाः प्राहुः ॥१०॥
॥४४॥
Jain Edustan
For Private
Personal Use Only
linelibrary.org