SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सम्य क्त्वप० ८ Jain Education धना मता ॥ ६९ ॥ दीक्षासाहाय्यदानेन, चारित्रादिमहोत्सवात् । चैत्यप्रासादभक्तेश्व, ज्ञानाद्याराधना भवेत् ॥ ७० ॥ एवं देशगुणस्थाने, प्रत्याख्यानाद्विशेषतः । चारित्राराधना प्रोक्ता, भक्तादौ यतना बहुः ॥ ७१ ॥ त्यागोऽनुबन्धहिंसाया, भक्तादिके च दृश्यते । हेतुस्वरूपतो हिंसा, ततोऽत्यन्तलघीयसी ॥ ७२ ॥ प्रोक्तानुबन्धहिंसाया, हेतुहिंसा लघीयसी । तस्याः स्वरूपहिंसापि, लघीयसीतरा तथा ॥ ७३ ॥ उपदेशो न हिंसाया, द्रव्यस्तवेऽर्हतां पुनः । श्राद्धानामनुबन्धाच्च, हिंसात्यागस्तु पूजने ॥ ७४ ॥ परिग्रहमहारम्भत्यागो द्रव्यस्तवे भवेत् । श्रमणोपासकानां च, जिनप्रासादसर्जने ॥ ७५ ॥ यत्साधर्मिकवात्सल्यं, तीर्थयात्राव्रतोत्सवः । उद्यापनादिकं ज्ञेयं, सर्वं युवं जिनागमे ॥ ७६ ॥ कृष्णश्रेणिकमुख्यानां ज्ञान्यादिबहुभक्तितः । ज्ञानाद्याराधना जाता, ज्ञातादिसूत्रतः श्रुता ॥ ७७ ॥ अर्थात्कामाच्च धर्माच्च, ये नन्ति मन्दबुद्धिकाः । प्रश्नव्याकरणे यत्स्यात्, तत्तु मिध्यात्वसङ्गमात् ॥ ७८ ॥ अन्यथा किमु साधूनां वैयावृत्त्यादि कल्पते । प्रतिक्रमणमत्र | स्याच्चेन्मिथ्यात्वं कथं गतम् ? ॥ ७९ ॥ यत्र चेत्प्राणिनां घातस्तत्र मिथ्यात्वमुच्यते । भोश्चित्ते तु For Private & Personal Use Only wjainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy