________________
क्त्वप०
हिंसा पञ्चेन्द्रियस्य हि ॥ ५८ ॥ प्राणिनां द्वीन्द्रियादीनां, महारम्भः प्रभाषितः । आरम्भो भूतसत्त्वानां, व्य-16 सम्यवहाराद्विवक्षितः ॥ ५९ ॥ शास्त्रे हिंसा विधोक्तानुबन्धहेतुस्वरूपतः । जिनाज्ञाभङ्गमिथ्यात्वाहिंसा स्यात्सानु-15
बन्धिका ॥ ६० ॥ अयतनाप्रवृत्तेश्च, हेतुहिंसा प्रकीर्तिता । यतनां कुर्वतां पुंसां, हिंसा स्वरूपतो मता ॥६१॥ MS हिंसैव सर्वतो दुष्टा, यद्यपि प्रतिपादिता । यदुत्सर्गापवादाभ्यां, वर्जनीया तथापि च ॥ ६२ ॥ कष्टसाध्यः । IS खलूत्सर्गः, सुखसाध्यापवादता । सिद्धान्तवृत्तिकायां च, तयोर्लक्षणमीरितम् ॥ ६३ ॥ ज्ञानदर्शनचारित्रा-1||
येव मोक्षस्य मार्गता। जघन्यमध्यमोत्कृष्टादाराध्या पञ्चमाङ्गके ॥ ६४ ॥ उत्कृष्टाराधनोत्सर्गाजघन्या चापवा-1 दतः । मध्योत्सर्गापवादाभ्यां, भगवत्यङ्गनिश्चिता ॥ ६५ ॥ ज्ञानादीनां तु मार्गाणामेकैकाराधना विधा । जघन्यमध्यमोत्कृष्टा, सङ्ख्यासङ्ख्यातभेदिका ॥ ६६ ॥ जघन्याराधनाया हि, स्थानान्यप्रमितानि च । एवं ज्ञेयानि सर्वत्र, मध्यमोत्कृष्टयोरपि ॥ ६७ सम्यग्दृष्टिगुणस्थाने, देशव्रतगुणे तथा । ज्ञानाद्याराधना प्रोक्ता, जघन्यादिकभेदतः ॥ ६८ ॥ चतुर्थे तु गुणस्थाने, व्रताभावो विशेषतः । सम्यक्त्वव्रतिभक्त्यैव, ज्ञानाद्यारा
Jain Education in
b
al
For Private & Personal use only
M
w.jainelibrary.org