SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Jain Educa थम्भट्टियचकाई जंतजोगेण । सिट्ठिविसिद्विकमेणं, एगंतरियं भमंताई ॥ १ ॥ चक्कारयविवरोवर, राहानामेण कडपुत्तलिया । ठावया हवेइ तीए, वामच्छी किज्जए लक्खं ॥ २ ॥ हिदुद्वि यतेलकडाहयंमि पाडी विम्वलद्धलक्खेणं । उड्डसरेण नरेणं, तीए वेहो विहे - यत्रो ॥ ३ ॥ सो पुण केणवि दक्खेण, विन्नाइयधणुहवाणवेएण । उत्तमनरेण किज्जइ दुज्जयकज्जं मिगं लोए ॥ ४ ॥ यथाविनयान्ताः सर्वगुणाः, शान्तरसान्तो भवः प्रणामान्तः । कोपो भावान्ताश्च क्रिया धनुर्वेध एवात्र ।। ५ ।। इत्यादिवाक्यं मदीयं श्रुत्वा बहुसमक्षं प्रतिज्ञा कृताऽनया-यो मदृष्टिपुरतो राधावेधं करिष्यति स एव नररत्नमङ्गीकर्त्तव्यो भव्यपाणिग्रहण, अतो न ज्ञायते कस्येयं मुद्रामाणिक्यं पत्नी भविष्यति ?, इतिअध्यापककथितं श्रुत्वा राज्ञा विस्तरेण राधावेधस्य सामग्री प्रारब्धा, आकारिताश्चानेकविवेकराजन्यपुत्राः कुन्ति तदभ्यासं विशदयन्ति सभ्यास्यानि हास्येन परं केनापि न साधितो राधावेधः, इदानीं तु भवन्तमालोक्य निश्वयः कृतो यदि कदापि साध्यते तदा त्वयैदेति नान्येनेति कथयित्वा निवर्त्तितस्य भट्टस्य कुण्डलं समर्प्य सपरिच्छदो नृपदत्तावासमागतः कुमारो, रमणीगणरमणरसपरवशो रजनीमतिवाह्य प्रत्यूषे कोल्लागपुरं प्राप्तस्तत्रापि हारप्रभावेण नरेन्द्रकुले मिलितेऽप्यमिलितरूपः स्वयं स्थितः स्तम्भपार्श्वे, सर्वेऽपि नृपा राधावेधसाधनसावधाना दप्पोंडुरा मानातिगाः पर्वता इव दृष्टाः, सुन्दरीजनता प्रदानपूर्वकं खिन्नेऽथ तस्मिन्नृपकुले विशदीकृतवदनकमलः श्रीपालोऽवदत् भुजास्फोटं कृत्वा भो ! भूपाला विद्याशक्ति शालिनो निजसारमविचार्य कथमत्रागताः, अविमृश्यकृतं कार्यं जनोपहासाय स्यादतः पौरुषव्यक्तिकारिणी चेच्छक्तिर्भवेत् तदा प्रकटीकार्या, इदानीं समयोऽस्ति नो चेदहं वः प्रत्यक्षमल्पपरिच्छदोऽपि झटित्येव राधावेधं साधयिष्यामि इति यावज्जल्पति नद्धधम्मलमल्लिका कुसुमामोदमाद्यन्मधुपोपवीज्यमानानना चलनेत्रनीलोत्पलमभामोतकर्णपूरकुवलयाकिमरिता लसत्कुण्डलमण्डल emational For Private & Personal Use Only www.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy