SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ - राधावेधः तिलकसुंद री विवाह: ॥२८॥ संघृष्टविमलकपोलमणिदर्पणा श्वेतवासो बसाना शिविकारूढा जयसुन्दरी समागता जगज्जयायाङ्गिनी स्मरशिक्तिरिव स्वयंवरण- श्रीपाक मण्डपमध्यं, अथ कु मारेणापि स्वकीयलीलामात्रेणैव हारप्रभावेण राधावेधो विहितः, तयापि गुंजन्मधुपझंकारं तद्गुणानुद्गृणन्ती वरमाला चरित्रम् तत्कण्ठे क्षिप्ता, जातो जयजयारवो ननाद तूर्यत्रिकं नन्तुराङ्गना उद्गीतो धवलध्वनिः सुदतीजनवर्गेण कारितो राज्ञा पाणिग्रहणमहो, नरपतिप्रदत्तावासे प्रमोदपूर्णो जयसुन्दरीयुतः सुखेन तिष्ठति स्म । अथान्येद्युर्मातुलनृपसचिवाः कुमाराकारणार्थ तत्र प्राप्ताः, कुमारेणापि स्वकीयप्रमदाकारणार्थ सर्वत्र प्रेषिताः प्रधानपुरुषास्तेऽपि ताः समाहूय समागताः, मिलितं च तत्र सर्वसैन्यं हयगजरथपदा. तिसङ्कलं, तेन समेतः कुमारचलितः प्राप्तः स्थानाभिधं पुरं, तस्य सर्वोत्कृष्टं सुन्दरीचतुष्कयुतां राज्यश्रियं मदनां च निरीक्ष्य प्रपोदं प्राप्तोऽभिषेकविधिपूर्वकमनेकनरनाथसंयुतो मातुलः श्रीपालं राज्ये स्थापयामास, सिंहासने निषण्णो वरहारकिरीटकुण्डलाभरणश्चापरच्छत्रप्रमुख राजचिन्है: कृतशोभासमुदयः प्रणयप्रणतः सामंतमन्त्रिभिर्भूरिमणिमौक्तिककरितुरगमाभृतभृतकरैः स्थप्रवहणश्रीसमेतश्चतुरङ्गचमूपरिवृतो निजजननीपदप्रणमनाथ चलितः, स्थाने स्थाने नरेन्द्रद्वन्दैविविधोपायनहस्तै म्यमानो बन्दिजनैः स्तूयमानः कलमशालिपालिकागोपीवधृजनीयमान यशाराशिः सम्माप्तः क्रमेण सोपारकपुरपरिसरं, कृतः स्कन्धावारनिवेशः, तत्र पुरपरिसरस्थश्चैको नरः पृष्टः श्रीपालेन-भो ! प्रधाननर सोपारकनृपः कथं स्वभक्तिं शक्तिं वा न मकटयति ?, तदा तेनोक्तं-महाराज ! अस्मदीयस्तिरस्कृतभूरसेनो महसेननामा राजास्ति, तस्य तारानाम्नी पट्टदेवी, तस्याः कुक्षीसरोजिनीमधुकरी त्रिजगद्रामारमातिल कसुन्दरी नाम्नी तनयास्ति, सा अयैव कथमपि दुष्टेन दीर्घपृष्ठेन दष्टा, तत्राऽनेके मन्त्रोपचारा औषधयः सिद्धविद्या वैद्याश्चाकारिताः, परं सर्वेऽपि । निष्फलोपाया जाता अभव्ये खूपदेशा इव, तच्चिन्नापरवशो राजा भवद्भक्तिमगुणो न जातः, परं नान्यः कश्चिद्विकल्पः, तस्योपरि अप्रसा IN|॥२८॥ Jain Educate Trational For Private & Personal Use Only Plainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy