SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीपाळ चरित्रम् शृंगारमञ्ज रीप्रमृतेर्ज- यसुन्दर्याश्च विवाहः ॥२७॥ वक्ति,-लिहियं विहिणा हि जं भाले, पुनः पुत्तलकः प्राह-" मा कुरु चटुलं चित्तं चिन्ताजालंमि मा पडे अपा! । लभइ तित्तियमित्तं, लिहियं विहिणा हि जं भाले"॥४॥ ततो दक्षा पाह-तस्स भवे तिहुयणं भिच्च, पुनः पुत्तलकः कुमारप्रेरितः प्राह|" जस्सत्थि पुण्णमउलं, परभवविहियं जिणंदधम्मभवं । बलरिद्धिसुमइसहियं, तस्स भवे तिहुयणं भिच्चं ॥५॥ इत्यादि वयस्यासमस्यापूरणेन विस्मिता सस्मिता कुमारी बहलामन्दानन्दपुलकिताङ्गी त्रिजगजनताधिकसारं कुमारमवृणोत्, राजापि हृष्टचित्तो जातः, लोकोऽपि परस्परं जल्पति, महदाश्चर्यमेतत् यत् मनोगतसमस्याः पूरिताः स्वकरप्रदत्तमुखरितपुत्तलकमुखेनैवेति लोकोत्तरचरित्रोऽयं कोऽपि सिद्धरूप इति प्रशंसन्ति सर्वेऽपि नागरिकाः, राज्ञा स्वपुत्र्याः पञ्चसखीसमेतायाः पाणिग्रहमहः कारितः सुखेनातिष्टत कियन्तं कालं तत्र पत्तने । अत्रान्तरे चैको भट्टः कुमारमाहात्म्यं दृष्ट्वा गाढशब्देन ध्वनति-शृणुत भो भुजाला भूपालादयः समस्ति पुरन्दरपुरप्रतिस्पर्खिसुखमानिवाससदनं कोलागनाम पत्तनं, तत्र दारिताखिलभूपालभामिनीनेत्रनीलोत्पलगलाष्पपयःपूरप्लवमानासमानसत्प्रताप सितच्छदसुन्दरः पुरंदरो नाम राजा, निजभुजसमुपार्जितजयश्रीरिव मूर्तिमती विजयाराज्ञी, तयोः सप्त पुत्रा हरिविक्रमनिरुपक्रम-हरिपेण-श्रीपेण-सुषेण-जयसेन-विजयसेननामानस्तेषामुपरि चैका पुत्री प्रथमरसरसालमञ्जरीवाधरपल्लवसितस्मितकुसुमागचङ्गिमसद्वर्णस्तनफलवती सुन्दरी जयसुन्दरीनाम्नी, किंबहूक्त्या,"रूपलावण्यसौन्दर्यचातुर्यादिगुणोत्करैः। रम्भादयो लघूभूता, भ्रमन्ति लज्जिता दिवि ॥१॥ साचैकदा मातुरंकस्था यौवनाभिमुखी पित्रा दृष्टा, कोऽस्या अनुरूपो वरो भावी?, तदा आसन्नगतेन तदध्यापकेन भणितं-देव ! त्वत्पुच्या सकलकलाकलिंदिकाशैवलिनीमवगाहमानया राधावेधसाधनोपायः श्रुतो मत्पार्चे, स कीदृशः?-मण्डिज्जन्ते १ स्त्रियो आंसु पाडती थकी. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy