SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीपाळस्य सार्थपमीबनं कुंडलपुरगमनं गुणसुंदरी ग्रहणं ॥२४॥ तत्रापि विरूपं दृष्ट्वा द्वारपालेन रुद्धः, तस्य भूषणरत्नं दत्तं तेनापि योग्योऽयामति ज्ञात्वा प्रवेशो दत्तः, गतः कुमारीसमीपं, तया पृष्टः, श्रीपाळ कुतस्समेताः किं प्रयोजन स पाह-द्वीपान्तरादागताः, प्रयोजनं तु यत्सर्वेषां तदस्माकमपि, परं कलाकुशलः कोऽपि नो दृश्यते येन सह चरित्रम् गानं वितन्यते, 'संसारे सारो नाद एव कर्त्तव्यः', यथा-" नादज्ञगुणतस्तिर्यग, कुरङ्गोपि कलाभृता । स्वीकृतो नादतः शेषो धात्रा भूभारभाक् कृतः॥१॥ नादेनाऽपि न मुह्यन्ति, येऽनन्तसुखहेतुना। किं तेषामुपमीयन्ते, पशवो नादवेदिनः ॥२॥ नादोऽनन्त- Y सुखागारो, नादो दुःखौघघातकः। नादो यस्य समीपस्थः, स शुचिः पुण्यवान् स्मृतः ॥ ३ ॥ तुष्यन्ति नादतो देवाः, नादाधर्मः प्रजायते । नादानरपतेरों, नादानार्योऽपि वश्यगाः ॥४॥ गुरुयोगादयं नादो, ह्यानन्त्यं गमितोऽपि यत् । परमानन्दसौख्यानि, प्रयच्छत्यपि लीलया ॥ ५॥ इति श्रुत्वा तया वरणप्रतिभूः स्ववीणा दत्ता, वादय इमा, तामादाय धूनयति शिरः, पृष्टं कुमा--किमर्थं शिरोधूननं, वामनः पाह-अहो महदाश्चर्य दृष्टं स्त्रीणां गर्भोद्भवः सर्वत्र कथितः, परमत्र तु पुरुषः सगर्भो दृश्यते, इत्यसमञ्जसजल्पनेन हसिता कुमारी पाह-तत्कथं वैणिकरूप! तदा स वक्ति-वीणादण्डो जर्जरीभूतः अन्तर्भूतकेशदूषितत्वात तन्मुखे शब्दकारिणी जिव्हालिर्दग्धमानत्वात् तादृशः स्वनो न जायते, तत्प्रत्ययार्थ सा विघटय्य पुनः सज्जीकृता वामनेन वादिताऽधरीकृतकच्छपी तथा वादिता यथा तत्कालं सर्वाऽपि अनिमिषनयना जनता जाता विस्मयं प्रापिता, सप्तस्वरग्रामत्रयैकाविंशतिमूर्च्छनकोनपंचाशत्यानध्वनिदाननिदानतथोद्गानश्रवणेन लोको लयलीनतां तदागतः,-शृङ्गारामृतनीरराशिपयसा कि सिश्चिता मजिताश्चित्राब्धौ किमु पक्षिणोऽपि पशवस्तिर्यग्गणाश्चाभवन् ।स्वप्राणानपि कि मृगाश्च भुजगाः कृत्वाऽऽपणा नादरात्तत्तानाश्च | |॥२४॥ नरास्त्रियश्च समये बाला अबाला अपि ॥१॥ यथा तेषां भूषणादिकं गृहीत्वा २ राशीकृतः किं नवीनः स्वर्णगिरिरिति लोकेन पृष्टः, JainEducationalional For Private Personel Use Only Tallinelibrary.org IST
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy