SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सन्नवादीत् वामनः- न जानीथ किं युष्माकमेवेदं ग्रहणादिकं ?, यतः - " नादस्तु पञ्चमो वेदो, नादस्तु दशमो निधिः । नादः पञ्चदशं रत्नं, नादस्तु सप्तमो रसः " ॥ १ ॥ एतादृशं तत् कच्छपीकलाकलापकलितकौशलं चन्द्रमुदितं विलोक्य सकल| राजकुमारवदनकमलवनं म्लानीभूतं मुदितं च कुमारीकलाकौमुदिन्या, जाता पूर्णप्रतिज्ञेति वदन्त्या हसन्त्या तत्स्वरूपमा - लोक्य क्षिप्ता कण्डे स्वयंवरमालिका तया, राजादयः सर्वेऽपि प्रद्विष्टचेतसो जाताः, किं कृतमनया ? वामनो वृतः, तावता कुमारेण निजरूपं प्रदर्शितम्, प्रमुदिता जनकादयः, उपलक्षितश्च सर्वैरपि, हयगजधनधान्यभवनादियाँतकदानेन तोषितस्तत्र स्थितो भुजालः श्रीविशाल: श्रीपालो भुनक्ति लीलाविलासं । अथान्येद्य राजपाटिकायां गतः रूपेणाऽधरीकृतमारः कुमारो दृष्टस्तत्रैकः पथिकः, पृष्टश्च विशेषोदन्तं वक्ति - देव ! कुण्डलपुरादिभ्येन धनावहश्रेष्ठिना प्रतिष्ठानपुरपत्तने प्रेषितोऽहं तत्र गन्ताऽस्मि, अथान्तराले यदावर्य दृष्टं तत् कृणुत । काञ्चनाद्रिकूटानुकारिकाञ्चननिम्मितही सुन्दरं काञ्चनपुरं नाम नगरं पोस्फुरीति, तत्र सपत्नभूघरदारणवज्रसारो वज्रसारनामा राजा, तस्य कृताभिषेका कमनीयकरेणुक्रीडनशाला कंचनमाला इति नाम्नी राज्ञी, तत्कुक्षीसमुद्भवाश्चत्वारः पुत्राः पवित्राः शौण्डीरायं शोधवल यशोधर-वज्रसिंह गन्धर्वनामान:, तेषामुपरि चैका त्रैलोक्यजनमनः कोकिल सहकारमञ्जरीव त्रैलोक्यसुन्दरी पुत्री उपनिपदिव वेदानामस्ति किं बहूक्त्या ? " यदङ्गनिर्माणकृते विधात्रा, रम्भादयोऽन्या विहिता हि पूर्वं । किं हस्तलेपाः कथमन्यथाऽस्या, अन्य भजन्ते किल हीनभावं ॥ १ ॥ ब्रह्माद्वयीभावमपास्यमानं, स्मराद्वयीभावमुपास्यमानम् । वयः प्रपन्नाऽस्त्यधुना द्वितीयं, धुनीशगा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy