________________
सवृष मन्दारवद्राजते ॥ १॥" तदन्तः कनकमयी त्रिभुवनजनमनोजनितानन्दा श्रीऋषभप्रतिमाऽस्ति, तामचैत्यनुदिनं भक्ति- | युतो राजा, लोकोऽपि सप्रमोदस्त्रिसन्ध्यं पूजयति नमति च, नृपपुत्री अपि विशेषतो भक्तिपूरितमानसा पूजति अष्टविधपूजया, अथान्यदा विधिकृतविस्तृतपूजा भावयुता देवान् वन्दते, त्रिकरणशुद्धया स्तौति, यथा-स्वामिन् ! जिनाधीश जगन्नरेन्द्र, निरञ्जनानन्तचिदात्मरूप! । सिद्ध स्वयम्बुद्ध महेश्वर त्वं, जयाऽखिलज्ञान जगत्पुराण॥१॥ त्रिकालवित जङ्गमकल्पशाखिन, जगज्जनाभीष्टविधापनेऽलम् । तत्वाम्बुधेः सर्वसुखैकधाम, प्रभावकारुण्यनिधे जय त्वम् ॥ २॥ उद्धर्तुमाप्तोऽसि जगज्जनानां, त्वं मानवं रूपममेयरूपम् । त्वत्तो महानन्दपदं लभन्ते, जना जगत्यद्भुतभाग्यभाजः ॥ ३ ॥ त्वया जगद्धन्यामिदं हि जात, | पुनः सनाथा भविनोऽत्र विश्वे । बुधा विदु व यथाऽऽत्मरूपं, माहात्म्यमेतत्तव विश्वनाथ ॥ ४ ॥ त्वयि स्थितं ब्रह्म परं जिनेन्द्र, सद्धयानरूपं विदितं विशुद्धम् । यदंशमात्रस्मरणादभेदभावं भजन्ते भवतो भवाब्धेः ॥५॥ पश्यन्ति नो भाग्यविवर्जितास्त्वां चिन्तामणीवद्भवने दुरापम् । देवाधिदेवः कथितस्त्वमेव, गुरुर्गुरूणां हितवाक्यदानात् ॥ ६॥ त्वद्ध्यानतो नैव भवन्ति विश्वे, सप्तेतयो दुष्कृतयः कदापि । सहस्रभानौ स्फुरति प्रसारो, न स्यात्तमिस्रस्य घनस्य यस्मात् ॥ ७ ॥ ध्येयस्त्वमेवासि हि योगिनां यदष्टाङ्गयोगः प्रससार त्वत्तः । दुष्टाष्टकानलतप्तजन्तुश्रीखण्डकल्पं तव नाम विश्वे ॥ ८ ॥ इत्यष्टकेन यावत्रिकरणशुद्धया । स्तौति तावन्नरेन्द्रोऽपि तत्र प्राप्तः, पूजाविधि विलोकयन् हर्षपुलकिताङ्गश्चेतसि चिन्तयति-अहो अपूर्वा पूजा निम्मिताऽनया, विज्ञानं च दर्शितं, धन्यैषा कृतपुण्यका, यदेतादृशो भावः सरलस्वभावः स्थिरता मनसः प्रभावना तीर्थस्य कौशल्यं विज्ञानस्य भक्तिस्तीर्थकरस्य सम्यक्त्वस्याऽद्भुतता, ततो यदि कथमपि अस्यानुरूपो वरश्चेद्भवति तदा मन्मनः सुखीभवेदिति निजसुतावर
E
in Educa
national
For Private & Personel Use Only
s
jainelibrary.org