SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ज्ञानवि० कृतम् श्रीपाल चरित्रम्. AI "२/ ॥१३॥ श्यमेव सर्वक्रयाणकान्यादाय यथा सम्यग् भवेत्तथा कुरुत, इति श्रुत्वा हृष्टः श्रेष्ठी चिन्तयति-सम्यग् जातं, स्वचिन्तितं करिप्यामि, येन क्रयविक्रयो वणिनां चिन्तामणिरिव चिन्तितफलदः “ वणिजा कोऽपि व्यापारश्चिन्तामणिरिवेष्टेदः । किं पुनः स्वर्णरूप्याणां ?, व्यापृतिः स्ववशा शुभा ॥१॥ प्रोक्ता इति ध्यायनिश्चिन्तो धवलो व्यापृति करोति। अत्रान्तरे कोऽपि पुर्जनः सुरकल्पश्चारुनेपथ्यः सुप्रसन्नवदनः प्रोत्फुल्लनयनकमलः उत्तमहयरत्नमारूढः परिकरपरिकलितः कुमारस्योपकार्या वेश्मद्वारि समागतो, यावता नाटकमवलोकयति तावता कुमारेणाकारितः कृतप्रणामः आसनादिना लब्धसन्मानो विनयपरो विश्वस्तः कुमारपाचँ स्थितः चिन्तयति-नूनमेष कोऽपि राजमूनुरनूनरूपविभवभर्सितादित्यमूनुः, कुमारेणापि प्रेक्षणपूर्व्यवसरे पृष्टः कोऽसि त्वं ? कुत्र वासः? किमर्थमागत? दृष्टमपूर्व किमप्याश्चर्य?, तदा स जल्पति विनयपरः-भो देव ! अत्र द्वीपे रत्नसानुर्वलयाकारेण गुरुशिखरः शैलोऽस्ति, तन्मध्यकृतनिवेशा अलकापुरीव महेश्वरकृतनिवासा रत्नसंचया नामपुरी, तत्र कनककेतू राजा राज्यं कलयति, तस्यास्ति कनकमाला लावण्यादिगुणगणशाला प्रिया, तत्कुक्षिसरोजिनीमधुकृतश्चत्वारः पवित्राः पुत्राः कनकमभकनकशेखरकनकध्वजकनकरु. चिनामानः सन्ति, तेषामुपरि चैषा एका मदनमञ्जूषा नाम्नी पुत्री उपनिषदिव वेदानां सकलकलाकलापपारीणा ज्ञाततत्त्वा निर्जितरतिरूपा अस्ति, तस्यामेव पुर्या विहितजिनदेवसेवो जिनदेवो नाम श्राद्धः, तत्पुत्रोऽहं जिनदासः, पुनरप्याश्चर्य शृणु-तत्रैव कनककेतुनृपपितामहेन कारितं गिरिशिखरशिरोरत्नं श्रीऋषभानननाथस्य भवनमस्ति, तत्कीदृशं ?-" तुझं सज्जनचित्तवन्नवसुधाहारि प्रजापालवत्, कल्याणग्रथितं सुपर्वनिकरप्रस्थं सुमेरोरिव । आप्तप्राप्तप्रतिष्ठमिष्टफलदं सद्वृत्तवन्निर्मलं, सच्छायं सुमनोयुतं च १ ए धनदम् ! ॥१३॥ Jain Educat onal For Private & Personal Use Only Inelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy