________________
तत्रौपाधिको यथा तिलतैलजलादिषु परगुणाधानेन सौरभ्यमुद्भाव्यते । सहोत्थश्च यथा मलयजस्य शैत्यं सौरभ्यं च । एवं ४||भगवतोऽपि वैराग्यं न खल्वौपाधिकं किन्तु जन्मनः प्रभृति सहोत्थमेवेति सात्म्यमुपागमदित्युक्तम् ॥ ___ तथा जगति किलेयं व्यवहृतिर्यदिष्टविप्रयोगानिष्टसंयोगबान्धवधनादिभ्रंशादिषु दुःखहेतुषूपनतेषु वैराग्यमाविर्भवति सुखहेतुषु तु राग एवोजागरतामेति तव तु जगद्विलक्षणस्य विपरीतमिदं तथाहि__दुःखहेतुषु वैराग्यं न तथा नाथ निस्तुषम् । मोक्षोपायप्रवीणस्य यथा ते सुखहेतुषु ॥२॥
हे वैराग्यभङ्गीसनाथ नाथ? तव दुःखहेतुषु पूर्वोदितेषु, तथा तेन प्रकारेण, निस्तुषं निर्व्याज, न वैराग्यं, यथा सुखहेतुषु * पूर्वोक्तविपरीतेषु स्वाधीनेष्वपि सुतरामुल्लसति, तथात्वे हेतुमाह-यतः किंविशिष्टस्य तव! मोक्षोपायप्रवीणस्य परमपदो-13
पायप्रपश्चनपश्चमस्य । अयमाशयः 'किल दुःखहेतूद्भवे यद्वैराग्यं तदातुरवैराग्यमिव क्षणिकमेव, यत्तु सुखहेतूनामेकान्ता|नित्यत्वो (मेवो) भावनेन बृहत्तरं वैराग्यमुद्भवति मोक्षान्तत्वेन तदेव प्रशस्यमिति भावः' ॥ किंच
विवेकशाणौ वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ॥३॥
हे समग्रोपायप्रवीण स्वामिन् ! त्वया, विवेकलक्षणासु शाणासु, वैराग्यमेवोग्ररागनिग्रहे निरवग्रहं शस्त्रं, तथा कथमपिताशातं तथा तीक्ष्णतामापादितं, यथा तत्तावदस्त्वत्र किंवत्यन्तदुर्भेदे साक्षान्मोक्षे महानंदेप्यकुण्ठितपराक्रममप्रतिहतसामर्थ्य
मजायत। अथ चान्यदपि शस्त्रं यत्केनापि निपुणेन शाणासु तीक्ष्णं कृतं भवति; तदसकृन्मोक्षणेपि कुण्ठतां नापद्यत इति। 81 | साम्प्रतं भगवतः सर्वावस्थासु वैराग्यमुद्भावयन्नाह
AARAKAARER
Jnin Educational
For Private & Personal Use Only
Fjainelibrary.org