________________
वीतराग. | दिकमेव कुतोऽपि न तेन हठादात्तं न गृहीतं निःस्पृहत्वात्। तथाप्येवं सत्यपि तथास्मिन् जगत्यप्रतिहतं प्रभुत्वं । अत एव 81 सविवर.
विपश्चितां भवद्विधानां काप्यनन्यसदृशी कला। विना हि लोके कलाकौशलमनुपकारिभिरनिग्रन्थपरैर्वा न जगति प्रभुत्व॥४ ॥
मुपलभ्यत इति ॥ किंच॥
यदेहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ पादपीठे तवालुठत् ॥ ५॥ हे विहितान्तरारातिप्रमाथ नाथ परैः सम्यक्सुकृतोपायपरिज्ञानवन्ध्यैर्बोधिसत्त्वादिभिरास्तां विविधतपोध्यात्मादिविधानेन किन्तु देहस्यापि दानेन यत्सुकृतं सकलक्लेशजालसमूलोन्मूलनलक्षणं नार्जितं न स्वायत्तीकृतं तत्तव पादपीठे त्वच्चरणसरसिजोपान्त स्वयमप्रार्थितमेव लुलोठ । यदि पुनस्तदर्थ तव सुगतादिभ्योऽपि महानुपक्रमो भविष्यतीत्याह । कथंभूतस्य तव उदासीनस्य अपुनर्भवे भवे च तुल्यमनसः। श्रूयते हि क्षुधाविधुरशरीरायाः केसरिण्याः पुरः परमकारुणिकत
या कृमिकुलाकुलं स्वकलेवरं मुच्यते सुगतेन? नच सा पारमार्थिकी करुणा अतस्तथाविधस्वदेहोपहारसाहसेनापि यत्ते*षां सुकृतं दुरापं तत्तवाप्रार्थितमेवोपनतमित्यहो त्वन्महिमातिशयः ॥ तथा ॥
रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥६॥
हे त्रिभुवनपते त्वया साम्राज्यं धर्मचक्रित्वं साधितं वशीकृतं । किंविशिष्टेन भीमकान्तगुणेन भीमा अधृष्यत्वहेतवः। ॥४१॥ दप्रतापपराक्रमादयः कान्ताश्चाभिगम्यत्वहेतवः क्षमादयादयस्ते च ते गुणास्ते विद्यन्ते यस्य तेन । तानेव विषयविभागेन
CRORAGARCAEXAM
Jan Education
For Private Personel Use Only