SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ वीतराग. | दिकमेव कुतोऽपि न तेन हठादात्तं न गृहीतं निःस्पृहत्वात्। तथाप्येवं सत्यपि तथास्मिन् जगत्यप्रतिहतं प्रभुत्वं । अत एव 81 सविवर. विपश्चितां भवद्विधानां काप्यनन्यसदृशी कला। विना हि लोके कलाकौशलमनुपकारिभिरनिग्रन्थपरैर्वा न जगति प्रभुत्व॥४ ॥ मुपलभ्यत इति ॥ किंच॥ यदेहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ पादपीठे तवालुठत् ॥ ५॥ हे विहितान्तरारातिप्रमाथ नाथ परैः सम्यक्सुकृतोपायपरिज्ञानवन्ध्यैर्बोधिसत्त्वादिभिरास्तां विविधतपोध्यात्मादिविधानेन किन्तु देहस्यापि दानेन यत्सुकृतं सकलक्लेशजालसमूलोन्मूलनलक्षणं नार्जितं न स्वायत्तीकृतं तत्तव पादपीठे त्वच्चरणसरसिजोपान्त स्वयमप्रार्थितमेव लुलोठ । यदि पुनस्तदर्थ तव सुगतादिभ्योऽपि महानुपक्रमो भविष्यतीत्याह । कथंभूतस्य तव उदासीनस्य अपुनर्भवे भवे च तुल्यमनसः। श्रूयते हि क्षुधाविधुरशरीरायाः केसरिण्याः पुरः परमकारुणिकत या कृमिकुलाकुलं स्वकलेवरं मुच्यते सुगतेन? नच सा पारमार्थिकी करुणा अतस्तथाविधस्वदेहोपहारसाहसेनापि यत्ते*षां सुकृतं दुरापं तत्तवाप्रार्थितमेवोपनतमित्यहो त्वन्महिमातिशयः ॥ तथा ॥ रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥६॥ हे त्रिभुवनपते त्वया साम्राज्यं धर्मचक्रित्वं साधितं वशीकृतं । किंविशिष्टेन भीमकान्तगुणेन भीमा अधृष्यत्वहेतवः। ॥४१॥ दप्रतापपराक्रमादयः कान्ताश्चाभिगम्यत्वहेतवः क्षमादयादयस्ते च ते गुणास्ते विद्यन्ते यस्य तेन । तानेव विषयविभागेन CRORAGARCAEXAM Jan Education For Private Personel Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy