________________
द्विष्टः स कथं द्विषो हन्ति । भगवांश्च यत एवारक्तद्विष्टो भावारिगणं निजग्राह तत एव मुक्तिसीमन्तिनीमभजत् । अत्रार्थान्तरमाह ॥ अहो इत्यादि । अहो इति विस्मये यतो महतां भुवनमहनीयमहसां कोऽपि वाग्गोचरातिक्रान्तो महिमा प्रभावस्तत एव लोकदुर्लभः पृथग्जनदुष्प्रापः कथमन्यथा स्वामिना नीरागेण मुक्तिरुपभुज्यते. निषेण चान्तरद्विषो विक्षिप्यन्त इति । __ सर्वथा निर्जिगीषेण भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये महतां कापि चातुरी ॥३॥
किल यो हि यस्य देशस्याधिपति जयति स तस्य देशमपि जयतीति वक्तव्यमेव अतः स्वामिस्त्वया त्रिभुवनैकमल्लं मोहमल्लमुन्मूल्य तद्भुज्यमानं जगत्रयं जिग्ये शिरसि शासनं निधाय सेवां कारितं । किंविशिष्टेन सता सर्वथा मनोवाक्कायैनिर्जिगीषेण निःस्पृहेण । पुनः किंविशिष्टेन एनसः पापाभीतभीतेन चकितचकितेन । यश्च निःस्पृहो भीरुश्च भवति स
कथं जगन्ति जयति । भगवांश्च यत एव निःस्पृहः पापभीरुश्च तत एव जगद्विलक्षणः स्वगुणैर्जगदजैषीत् । तस्मादहो8 दमहतां भुवनगुरूणां कापि लोकोत्तरा चातुरी दक्षता। विना हि चातुर्य निःस्पृहै रुभिश्च भुवनं न जीयत इति ॥अपरं च॥
दत्तं न किञ्चित्कस्मैचिन्नात्तं किञ्चित् कुतश्चन । प्रभुत्वं ते तथाप्येतत्कला कापि विपश्चिताम् ॥४॥ । इह हि लोके प्रभुत्वं तस्यैव भवति यस्य आशा आशङ्का वा स्यात्तत्रायमिदं मह्यं दास्यतीत्याशा, अयमिदं मत्तो हठेनर 8|ग्रहीष्यतीत्याशङ्का । त्वया तु जगद्गुरो किश्चिद्धनधान्यादिकं कस्मैचिदाश्रिताय न दत्तं निर्ग्रन्थत्वात् । तथा किश्चिद्धान्या
SASTROSAROSAROSAXCIRCRECALAM
Jain Education
a
l
For Private & Personal Use Only
jainelibrary.org