________________
वीतराग.
॥४०॥
एवमद्भुतस्तवमभिधाय साम्प्रतं यन्मूलान्यमून्यद्भुतानि तदेव परमात्मनो माहात्म्यं महिमस्तवेन प्रस्तावयन्नाह ॥ निघ्नन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां कापि वैदुषी ॥ १ ॥ हे स्वामिन्स भवान् शमसौहित्यं प्राप्तः प्रशमामृततृप्तिमाप्तवान् । ननु तथाविधविपक्षविक्षेपमन्तरेणानुदीर्णसंपरायणांनां सुलभमेव शमसौहित्यमित्याह । निघ्नन्नित्यादि, किं कुर्वन् शमं प्राप्तः ! परीषहचमूं निघ्नन् परि सामस्त्येन त्रिकरणशुया सह्यन्ते मुमुक्षुभिरिति परीषहाः क्षुद्रादयो द्वाविंशतिसङ्ख्यास्तेषां चमूं श्रेणीं निघ्नन् विनाशयन् सर्वोत्तमयाधिसहनशक्तत्या विफलोदयं कुर्वन्, तथा उपसर्गान् प्रतिक्षिपन् उपसृज्यते सत्पथात्प्रच्याव्यते कातराणामन्तःकरणमेभिरित्युपसर्गाः प्रतिकूलाः सुरासुरन रतिर्यगादिजनिता यातनाविशेषाः । यश्च कञ्चिन्निहन्ति प्रतिक्षिपति वा तस्य कथं शमसौहित्यं ? भगवतश्च परीषहोपसर्गविजयेनैव तत्फलरूपं शमसौहित्यमजायत । तस्मादहो महतां महिमवती कापि लोकोत्तरा वैदुषी । इदं हि महदेव वैदुष्यं यद्विपक्षविक्षेपश्च विधीयते चण्डोऽयमित्यात्मनो विगानं च गोपाय्यते । अतः स्वामिनः परीषहोपसर्गवर्गविजयेऽपि शमसुखमुपेयुषः स्थाने वैदुष्यमिति ॥ तथा ॥
अरक्को भुक्तवान् मुक्तिमद्विष्टो हतवान् द्विषः । अहो महात्मनां कोऽपि महिमा लोकदुर्लभः ॥२॥ हे भुवनमहनीय स्वामिंस्त्वं मुक्तिं भुक्तवान् निर्वृत्तिनितम्बिनीं सेवितवान् कथंभूतोऽरक्तो विगतरागाभिष्वङ्गः । तथा हि द्विषो भावशत्रून्निहतवान् किंविशिष्टोऽद्विष्टो द्वेषकालुष्यरहितः । यश्चारक्तः स कथं कामिनीं कामयते । यश्चा
१ सम्परायाणां ।
Jain Educational
For Private & Personal Use Only
सविवर.
॥४०॥
jainelibrary.org