SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सञ्जज्ञिरे तद्वयमस्मै वामकेलये प्रकृतिप्रतिकूलविलसिताय कलये दुःषमासमयाय वृथैव निरर्थकमेव कुष्यामः सर्वथा न कश्चित् कलेरपराधः केवलं परगुणासहिष्णुता प्रकृतिरेवेयं स्वभावदुःशीलानां खलानामिति ॥ अपरं च ॥ कल्याणसिद्ध्यै साधीयान् कलिरेव कषोपलः । विनाग्निं गन्धमहिमा काकतुण्डस्य नैधते॥५॥ हे अतुल्यकल्याणनिलय भगवन्नदंयुगीनभव्याङ्गिनां कल्याणसिद्ध्यै शुभसंभारसमृद्ध्यै कलिर्दुःषमैव साधीयान् प्रधानतमः कषोपलः कषपाषाणः । किमुक्तं भवति-किल सकलशुभसामग्रीसंवर्गितेषु सुषमादियुगेषु भव्यानां सुकरैव सुकृतसंसिद्धिः, येषां तु सामग्रीविरहेऽपि कल्याणकृत्यसंसिद्धिनिमित्तमुपक्रमस्तेषां सत्काञ्चनपरीक्षायां कलिरेव कषोपलः । अथ च कल्याणस्य सुवर्णस्यापि सिद्धिः परीक्षा कषपाषाणाधीनैव । अत्रैवार्थान्तरमाह ॥ विनेत्यादि । काकतुण्डस्य कृष्णागरोगन्धमहिमा परिमलप्रभावोऽग्निं वैश्वानरं विना नैधते न वृद्धिमुपयाति अतो यथा कृष्णागरुपरिमलमग्निरेधते तथा सत्त्ववतां सत्त्वप्रकर्ष कलिरुत्कर्षयतीतिभावः ॥ अन्यच्च ॥ | निशि दीपोंबुधौ द्वीपं मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं त्वत्पादाजरजःकणः ॥६॥ __ हे विश्वकवत्सल कलौ कलियुगेऽयं त्वत्पादाजरजःकणस्त्वच्चरणसरोजनिश्छद्मसेवालवः कथंकथमपि मया प्राप्तः । यतो दुरापः अगण्यपुण्यप्रचयमन्तरेण दुर्लभः । अमुमेवार्थ दृष्टान्तचतुष्टयेन स्पष्टयति । निशीत्यादि । यथा केनचित्कायार्थिना तमस्विन्यां निशि प्रदीपः प्राप्यते, यथा च कस्यचिदगाधजलधिमध्यपतितस्य द्वीपः सङ्घटते, यथा केनचि Jain Educataru For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy