________________
वीतराग.
सविवर.
CRECROSAROGRESCORECASCOM
मयिकमन्योन्यं विरुद्धं परिकल्पयितुं न्याय्यमित्याशंकायां वदन्ति सूरयः । गोरसादिवदिति । यथा गोरसे स्थायिनि | | पूर्वदुग्धपरिणामविनाशोत्तरदधिभावोत्पादौ संभवन्तौ प्रत्यक्षादिप्रमाणबलेनोपलब्धौ, तौ च कथमुपहोतुं पार्येते यथा च | एकस्या अङ्गले स्थायिन्याः पूर्वस्थितिसरलभावाभावो वक्रतासंभवश्च एवं त्रिभुवनभुवनोदरवर्तिपदार्थसार्थे उत्पादव्ययध्रौव्यभावं पश्यन्तु शेमुषीमुख्याः। ततः सिद्धं त्रयात्मकं वस्तुतत्त्वं । तथाच प्रयोगः-विवादास्पदं वस्तु नित्यानित्यसत्त्वासत्त्वसामान्यविशेषाभिलाप्याद्यात्मकम् , तथैवास्खलत्प्रत्ययेन प्रतीयमानस्य सर्वत्र वस्तुनि तिष्ठमानत्वात्, नहि है स्वरूपपररूपाभ्यां भावाभावात्मकत्वेन द्रव्यपर्यायरूपादिभिर्नित्यानित्याद्यात्मकत्वैश्च सर्वस्मिन्पदार्थे प्रतिभासः कस्यचिदसिद्धः। तत एव न सन्दिग्धासिद्धोऽपि न खल्वबाधरूपतया प्रतीयमानस्य वस्तुनः सदिग्धत्वं नाम । नापि विरुद्धो विरुद्धार्थसंपादकत्वाभावात्, न ह्येकान्तेऽपि तथैवास्खलत्प्रत्ययप्रतीयमानत्वमास्ते येन विरुद्धः स्यात् । नापित पक्षस्य प्रत्यक्षा बाधा येन हेतोरकिञ्चित्करत्वं स्यान्नापि दृष्टान्तस्य साध्यविकलता साधनविकलता वा। न खलु घटे नित्या-17 नित्याद्यात्मक तथैवास्खलत्प्रत्ययप्रतीयमानत्वं वाऽसिद्धं । तस्मादनवा प्रयोगयोगमुपश्रित्य किमित्येकान्तोऽनुमन्यते ॥
इति वीतरागस्तोत्रे एकान्तनिरासस्तवस्याष्टमप्रकाशस्य पदयोजना ॥
CARECIRCREASEANINCREACTICAR)
१मपह्रोतुं । २ पयोत्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् । १। तथा । घटमौलिसुवर्णार्थी ||॥३५॥ | नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् । २ ।
Jan Educatio
n
al
For Private
Personal Use Only