________________
हे भगवन् तेन कारणेन कृतधियः कृतिनस्त्वत्प्ररूपितमेव वस्तु वस्तुवृत्त्या सत्पारमार्थिकमितियावत् प्रपन्ना अंगीकृतवन्तः। कथंभूतं वस्त्वित्याह । उत्पादव्ययस्थैयमिश्रं द्रव्यपर्यायात्मकमितितात्पयार्थः। यदुवाच वाचकमुख्यः। उत्पादव्ययध्रौव्ययुक्तं (वस्तु) सत्, पारमार्षमपि उप्पन्नेइ वा विगमेइ वा धुवेइ वा इति । तत्र द्रव्यपर्यायात्मकमितिभणनेन द्रव्यैकान्तपर्ययैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकणादयोगाभ्युपगतवस्तुनि-2 रासः । यतः श्रीसिद्धसेनः ॥ दोहिं वि नएहिं नीयं । सत्थमुलूएण तह वि मिच्छत्तं । जमविसयप्पहाणतणेण अन्नन्ननिरविक्खंइति । अथेत्थमाचक्षीथाः न द्रव्यपर्यायात्मकं परमार्थसत् एकान्तनित्यानित्यवस्तुवदर्थक्रियाकारि स्यात् तेन च किं यतः अर्थक्रियार्थी सर्वोऽपि विपश्चिदेतच्चार्थक्रियाकारित्वं नित्यानित्यात्मकेऽपि न घटासंटङमारोहति यतः" प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः " तस्मादुत्पादव्यवस्थेममहिमानर्थक्रियाकारित्वेन न वस्तुनि वास्तवी इति/8 चेन्न पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनापि नित्यानित्यात्मकस्य वस्तुनोऽर्थक्रियोपपत्तेर्यतोऽस्मन्मते न कूटस्थनित्यत्वरूपद्रव्यरूपं नाप्येकान्तानित्यपर्यायरूपं वस्तु येन पक्षद्वयभाविदोषावकाशशंका किंतु स्थित्युत्पादव्ययात्मकं
शवलं जात्यन्तरमेव वस्तु, तेन तत्सहकारिसंनिधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वत्सहकारिकृतां चोपकारपरंपरा*मुपजीवच्च जैनमतानुसारिभिरनुश्रियते । ततः सिद्धमुत्पत्तिव्ययध्रौव्ययुक्तमर्थक्रियाकारि वस्तु । ननु कथं वस्तुन्येकसा
१ उत्पादविनाशस्थितिसंभवखभावं । को भावः । उत्पादादयः समुदिताः सत्त्वं गमयन्ति, सत एव तद्भावात् । नहि सर्वथाऽप्यसतस्तुरङ्गशृङ्गादेः ४| केनचिदप्याकारणानुपाख्यायमानस्योत्पादादयो भवितुमर्हन्ति तस्मादुत्पादादिमत्त्वं सत्त्वम् ।
SOSSREICHERESSES SHOCO3
Jain Education inwidal
For Private Personal use only
II
Dainelibrary.org