SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ हे भगवन् तेन कारणेन कृतधियः कृतिनस्त्वत्प्ररूपितमेव वस्तु वस्तुवृत्त्या सत्पारमार्थिकमितियावत् प्रपन्ना अंगीकृतवन्तः। कथंभूतं वस्त्वित्याह । उत्पादव्ययस्थैयमिश्रं द्रव्यपर्यायात्मकमितितात्पयार्थः। यदुवाच वाचकमुख्यः। उत्पादव्ययध्रौव्ययुक्तं (वस्तु) सत्, पारमार्षमपि उप्पन्नेइ वा विगमेइ वा धुवेइ वा इति । तत्र द्रव्यपर्यायात्मकमितिभणनेन द्रव्यैकान्तपर्ययैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकणादयोगाभ्युपगतवस्तुनि-2 रासः । यतः श्रीसिद्धसेनः ॥ दोहिं वि नएहिं नीयं । सत्थमुलूएण तह वि मिच्छत्तं । जमविसयप्पहाणतणेण अन्नन्ननिरविक्खंइति । अथेत्थमाचक्षीथाः न द्रव्यपर्यायात्मकं परमार्थसत् एकान्तनित्यानित्यवस्तुवदर्थक्रियाकारि स्यात् तेन च किं यतः अर्थक्रियार्थी सर्वोऽपि विपश्चिदेतच्चार्थक्रियाकारित्वं नित्यानित्यात्मकेऽपि न घटासंटङमारोहति यतः" प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः " तस्मादुत्पादव्यवस्थेममहिमानर्थक्रियाकारित्वेन न वस्तुनि वास्तवी इति/8 चेन्न पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनापि नित्यानित्यात्मकस्य वस्तुनोऽर्थक्रियोपपत्तेर्यतोऽस्मन्मते न कूटस्थनित्यत्वरूपद्रव्यरूपं नाप्येकान्तानित्यपर्यायरूपं वस्तु येन पक्षद्वयभाविदोषावकाशशंका किंतु स्थित्युत्पादव्ययात्मकं शवलं जात्यन्तरमेव वस्तु, तेन तत्सहकारिसंनिधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वत्सहकारिकृतां चोपकारपरंपरा*मुपजीवच्च जैनमतानुसारिभिरनुश्रियते । ततः सिद्धमुत्पत्तिव्ययध्रौव्ययुक्तमर्थक्रियाकारि वस्तु । ननु कथं वस्तुन्येकसा १ उत्पादविनाशस्थितिसंभवखभावं । को भावः । उत्पादादयः समुदिताः सत्त्वं गमयन्ति, सत एव तद्भावात् । नहि सर्वथाऽप्यसतस्तुरङ्गशृङ्गादेः ४| केनचिदप्याकारणानुपाख्यायमानस्योत्पादादयो भवितुमर्हन्ति तस्मादुत्पादादिमत्त्वं सत्त्वम् । SOSSREICHERESSES SHOCO3 Jain Education inwidal For Private Personal use only II Dainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy