________________
वीतराग.
॥३१॥
Jain Education
नेकविरुद्धधर्मोपलम्भेऽपि दुर्लभो विरोधगन्धः तस्मादस्मद्वत् यौगिकवैशेषिकावनेकान्तमतानुमतिं वितन्वन्तौ ॥ तथा | कापिलोऽपि न स्याद्वादवादापलापचापलपापमवाप्नुयादित्येतदेव स्तुतिकृत्प्रथयन्नाह ॥
इच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥ १०॥ सावतां मुख्य मुख्याभिधेयनामधेयः साङ्ख्यः प्रधानं प्रकृतिमहदादि उत्पादमूलहेतु सत्त्वरजस्तमोभिर्गुणैरन्योन्यविरोधदुर्द्धरैरपि प्रथितमविरुद्धतयाभिदधानः स्वात्मनो नानेकान्तमतवैमुख्यमाख्याति । तन्मते हि प्रकृतिरेका महदाद्या|त्मिकाने का काराभ्युपपद्यते । ततस्साङ्ख्या अध्यनेकान्तमतसम्मुखा एव ॥ ननु भोः क एष आर्हतमतपाण्डित्यविशेषमाविष्कुर्वन् दुर्गत सौगताद्यङ्गीकृतचित्रज्ञानाद्यवष्टम्भेन स्याद्वादवादं स्पष्टयन्नाचष्टे ! प्रथमं तावज्जीव एव नास्ति क्व तदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गसर्गसङ्कथा । तथाहि सकलेप्यस्मिन्नविकले जीवलोके न खलु भूतचतुष्टयव्यतिरिक्तं किमपि वस्त्वन्तरमस्ति, प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वात्, यद्यदेवं तत्तन्नास्ति यथा तुरङ्गमोत्तमाङ्गशृङ्गं । नच वाच्यं प्रतिप्राणिप्रसिद्धस्य चैतन्योपलम्भस्यान्यथानुपपत्त्या तद्धेतुः कश्चिदवश्यं परिकल्पनीयः । भूतचतुष्टयस्य तद्धेतुत्वेनाविगानात् । अथेत्थमाचक्षीथाः कथं जडात्मकानि भूतानि तद्विलक्षणं बोधरूपं चैतन्यं जनयेयुरिति । तदपि न खल्वेकान्ततः कारणानुरूपमेव कार्यमुपपद्यते अननुरूपस्यापि दर्शनात्, यथां मद्याङ्गेभ्यो मदशक्तिः । एवं च वपूरूपपरिणतानि | महद्भूतान्येव स्वस्वरूपजडस्वभावव्यतिरिक्तं चैतन्यमुद्बोधयन्ति, तच्च कार्याकारविवर्त्तेष्ववतिष्ठते तदभावे पुनर्भूतेष्वेव | लीयत इति न कश्चिद्भूतोद्भूतचैतन्यव्यतिरिक्तश्चैतन्यहेतुतया परिकल्प्यमानः परलोकयायी जीवोऽस्ति दृष्टहान्यदृष्टपरि
For Private & Personal Use Only
सविवर.
॥३१॥
lainelibrary.org