SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तदा एवमप्यस्तु । अनुष्णोग्निद्रव्यत्वाजलवत् । अथैतत्प्रत्यक्षबाधितपक्षानन्तरनिर्दिश्यमानत्वेन कालात्ययापदिष्टं । आः परमबन्धो पिब पीयूषयूषं वयमपि हस्तमुत्क्षिप्य एवमेव वदामो मेचकवस्तुवत्प्रत्यक्षोपपन्नेप्यनेकान्ते का उक्तिनिरुक्तिप्रप|ञ्चचातुरी तस्माद्विरोधादिदूषणवारणगणाधर्षणीयपरप्रौढिरूढिप्रपन्नो नैकान्तकेशरी ॥ ननु भोः सभ्या निभालयन्तु कौतु* कम् । एते बौद्धादयः स्वयमभ्युपगम्यापि स्याद्वादवादं निराकुर्वन्तः किं न कुर्वन्ति स्वाधिरूढशाखामोटनन्यायम् । एतदेव टू पराभ्युपगतानेकान्तवादसंवादद्वारेण दृष्टान्तयुक्त्या स्पष्टयन्नाह ॥ विज्ञानस्यैकमाकारं नानाकारकरंबितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥ ८॥ | विज्ञानस्य संविद एकमेव स्वरूपं नानाचित्रपटाद्यनेकाकारमिअंसमालिखन् बौद्धो नानेकान्तं निराकुर्यात् अत एव प्राज्ञोज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं ग्राहकं तस्य व चां'शा ग्राह्याः इत्येकस्यैव ग्राह्यत्वं ग्राहकत्वं चाभ्युपगच्छन् कथमनेकान्तवादं निराकुर्यात् । यदि प्रकर्षणाज्ञानं स्यात् यत् एकत्र चित्रपटीज्ञाने नीलानीलयोः परस्परविरुद्धयोरप्यविरोधिनोरुररीकारात्तस्मात्तथागतैरप्युपगत एव स्याद्वादवादः । नैयायिकवैशेषिकयोरपि सम्प्रति सम्प्रतिपत्तिमाह ॥ चित्रमेकमने च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥ ९॥ | एकं चित्रं रूपं तत्रैव चानेकाकाररूपं प्रमाणोपपन्नं वदन्तावक्षपादकणादौ न स्याद्वादं निराकुरुतस्तेषां हि मते मेचकज्ञानमेकमनेकमनेकाकारमुररीक्रियते यतस्तेषामेव सिद्धान्तसिद्धिः 'एकस्यैव चित्रपटादेश्चलाचलरक्तारवृतानावृताद्य Jain Educaci o nal For Private & Personel Use Only djainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy