SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ GLISSEASOPISY वृक्षाग्राभिनति कोटिसुरासुरसेव्यत्वं प्रकटयामासुश्छत्रत्रयं सपादपीठं मृगेन्द्रासनं पुप्पवृष्टिं दुन्दुभि चैत्यद्रुमं चमरवीज्यमानतां चाग्रतः प्रातिहार्यस्तवे आविर्भावयिष्यन्तीत्युपेक्षितमिदं षटुमिति मन्ये ॥ ४ ॥ ___पञ्चमे प्रातिहार्यस्तवेऽशोकवृक्षसुरपुष्पवृष्टिदिव्यध्वनिदुन्दुभ्यातपत्रत्रयीचामरसिंहासनभामण्डलान्याख्यन् ख्यातकीर्तयो भावार्हन्त्यचिह्न| भूतानि ॥५॥ । षष्ठे प्रतिपक्षनिरासस्तवे परमदेवे माध्यस्थ्यमपि दौःस्थ्यनिबन्धनतया निवेद्य प्रतिपक्षस्य रागादिमत्त्वं, परेषां योगमुद्रारहितानां त्रातृत्वाभावं मलीमसाचारमुपस्थादिविकारवत्तां चाख्याय रागादिनियुक्तानां देवत्वासम्भवं समाचचक्षिरे विचक्षणाः ॥ ६॥ ___ सप्तमे जगत्कर्तृत्वनिरासस्तवे निष्कर्मत्वेनाङ्गवदनवक्तृत्वशास्तृत्वाभाव ईश्वरस्य, सदेहत्वेऽपि च न विधाता क्रीडाकृपान्यतराभावाहुःखादि|विधानादकृपता कर्मजन्ये वैचित्र्ये च नार्थवत्ता, खभावस्तु निःसत्ताक एवोत्तरे, ज्ञातृत्वरूपकर्तृत्वे च केवलिनां सयोगायोगभिन्नत्वाद्भगवतां न विवादः, शासनसाम्राज्यान्तर्वर्तिनां च नेयं व्याबाधा लेशतोऽपीति प्रतिपादितं सुनिर्णीतसिद्धान्ततत्त्वप्रतिपादनपरैः ॥ ७ ॥ अष्टमेऽनेकान्तप्रकरणस्तवे वस्तुजातस्यानेकान्तमुद्रान्तर्वतित्वं तदभावे कृतनाशाकृतागमौ अनिवायौं समवतरतः, आत्मनि तु सर्वथा नित्यानित्यतया खीक्रियमाणे पुण्यपापयोरभोगो बन्धमोक्षयोरनुपपत्तिश्च, घटादेरपि क्षणिकाक्षणिकैकान्तेऽर्थक्रियाभावो वस्तुसत्ताबाधकः क्रमयोगपद्याभ्यामभिमतोनेकान्तश्चानुभवसिद्धो वस्तुखरूपस्थापको निराबाध इति प्रदर्श्य निरदेशि योगसाङ्ख्यबौद्धलक्षणवादिनाम् शकुन्तपोतन्यायादने-15 कान्ताभ्युपगन्तृत्वं यथास्थितागमनिदेशप्रधानरुन्मत्तगदितो विरोधश्चानेकान्तीयो यस्तं गुडनागरभेषजमेचकादिसकलविश्वविदितवस्तुदृष्टान्तबले-1 न निराकृत्य दुग्धदधिगोरसदृष्टान्तेन वस्तुव्रजस्य निरणैपुरुत्पादव्ययध्रौव्यरूपतां निरूपिताकलङ्कितज्ञानपुरुषसकलितागमाः ॥ ८॥ ___ नवमे कलिप्रशंसास्तवेऽल्पकाललभ्यफलत्वाद्दुर्लभकृपालाभात् श्राद्धश्रोतृसुधीवक्तृसंयोगायुगान्तरस्यापि बहूच्छृङ्खलकत्वात्कल्याणपरीक्षाप्रव SALAAMGADCOMSAROSAROKAR Jain Educat i onal For Private & Personel Use Only Silmww.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy