________________
वी. स्तोत्र
॥३॥
Jain Education
श्वावसरोचितं द्वात्रिंशद्दशन भक्षितत्वान्मांसस्य तच्छुद्धये तावन्मिता एवान्वर्थाः समर्पिताः प्रकाशास्तत्र द्वादश तावद्योगशास्त्रीया विंशतिश्चैतदीयाः प्रतिदिनमभ्यस्यैव च ते दन्तान्तःकरणशोधनं प्रकाशानां द्वात्रिंशं व्यधासीषुर्भोजनं चक्रुश्चैतेषां यथार्थमभिधां प्रकाशानां, सन्ति चैत एतद्विधा एव, यथावज्ज्ञानं चैषामेतद्विधत्वस्य भवेद्यथावत्परिशीलनादेव, परं तत्सिद्धय एवाधिकारदर्शनं निदर्शनमात्रमेव विधीयतेऽस्माभिस्तथा चान्तिमं केऽत्राधिकारा इति प्रश्ननिर्वचनमपि भविष्यति स्पष्टं तत्र ।
प्रथमेतावत्प्रस्तावनास्तवे श्रीमद्वीतरागलक्षणमालक्षयन्तः प्रथमादिसप्तम्यन्तविभक्त्यन्तान्योन्य सम्बद्ध श्लोक कदम्बकदर्शनेन परमदेवानामाराध्यताहेतुभूतं परात्मत्वं परंज्योतिष्मत्त्वं परमपरमेष्ठित्वं तमोविनाश विभाकरत्वं सर्वक्लेशमूलोन्मूलकत्वं सुरासुरनमस्यत्वं पुरुषार्थप्रसाधकाखिलविद्याविर्भावकत्वमतीतानागतवर्त्तमानकालवृत्तिपदार्थसार्थसंविद्धारित्वं विज्ञानानन्दब्रह्मैकात्म्यं च निष्टङ्कय श्रद्धेयध्येयशरण्यनाथवत्स्पृहाकृतार्थकिङ्करवाणीपवित्रतादि च निश्चिक्युर्निर्णयचणाः, दर्शयामासुश्च वीतरागस्तवानां मनुष्य भवफलतां, श्रद्धालूनां विशृङ्खलवाणीवादिनामपि रुचिरताम् ॥ १ ॥ द्वितीयस्मिन्सहजातिशयस्तवे, श्रीमज्जिनानामतिशयचतुष्कं निरदेशि निर्देशप्रधानैर्देहस्य तेषां नैर्मल्यसौगन्ध्यनीरोगताखेदराहित्यानि, रुधिरामिषश्चैत्यं, श्वाससौरभ्यमाहारनीहारविध्यदृश्यत्वं चेति निबन्धनेन ॥ २ ॥
तृतीये च सर्वाभिमुख्यं पर्पत्समावेशं वचनैक्यं साम्रयोजनशतगत गदनाशकत्वमीतिविद्रावकत्वं वैरविलापकत्वं निर्मारित्वमतिवृष्टचनावृष्टिखपरचक्रभीदुर्भिक्षभेत्तृत्वं भामण्डलवत्त्वमित्येवं कर्मकक्षोन्मूलन जातैकादशातिशयवर्णनम् ॥ ३ ॥
चतुर्थे तु सुरकृतामेकोनविंशतिमतिशयानां व्यावर्णयन्तः पुरतश्चक्राभिसरणमिन्द्रध्वजोच्छ्रयं पङ्कजपादन्यासं चतुरास्यत्वं प्राकारत्रितयपरिंग| तत्वं कण्टकार्वाङ्मुख्यमवस्थितकेशरोमनखश्मश्रुतां विषयाप्रातिकूल्यं समकालमशेषर्त्तुसद्भावं सुगन्ध्युदकवृष्टिं पक्षिमादक्षिण्यं वाय्वानुकूल्यं
For Private & Personal Use Only
66
उपक्रमः
॥ ३ ॥
jainelibrary.org