________________
Jain Education In
| सार्वत्रिकोटिग्रन्थग्रथनासम्भवमिति पाठमात्रग्रन्थग्रथनपटीयस्त्वात्तेषाम् श्रूयत उपलक्ष्यते लेखककुण्डस्थानादिविलोकनेन स्पष्टतरं विदुषामरक्तद्विष्टानां चैतत् सूरिप्रवराश्चैते कदा कतमं भूमण्डलं मण्डयामासुः, कदा च सूर्यास्तमयेनेव रजनीप्रचारमवाप सूरिवरास्तमयेन कुमतध्वान्तततिविस्तृतिम्, कस्मै च योग्यतमाय पुरुषोत्तमाय विधायैनमर्पयामासुः कश्चाधिकारोऽत्र विद्वद्वृन्दवेद्य आत्मकल्याणजनक इति प्रवृत्तायां विचारणायाम्, निर्णीयते तावत्स्पष्टं स्पष्टितत्वात्कुमारपाल भूपालः प्राप्नोतु फलमीप्सितमिति श्रीमद्विहितादेवैतदीयश्लोकात्कुमारपाल - क्ष्मापालसमकालीनत्वम् । कुमारपाल भूपालानेहाश्च गुर्जरभूपपट्टावल्यादिविलोकनतो निश्चीयते वैक्रमीयद्वादशशतीयो यतो विक्रमसंवत्न्नवनवत्यधिकैकादशशतमिते राज्याभिषेकस्त्रिंशदधिकद्वादशशतके च तस्य खर्गम इति । तथाच सूरिपादसमयोऽप्येष एव । खचरणन्यासपावितभूमण्डलनिर्णयोप्यत एव सम्यक्तया जायत एव, यतः पुण्यतमजननिवास तिरस्कृतविबुधालयविबुधालयं श्रीमत्पत्तनपुरमणहिलोपपदमभूत्परमा| र्हतानां राजर्षिपदव्यलङ्कृतानां श्रीकुमारपालभूपानाम् राज्यस्थानम्, तथा च प्रायेण श्रीमतां गुर्जरधरित्र्यामेव विहारस्तत्रत्यागण्यपुण्यपूरप्लावितान्तःकरणानामेव च परस्परविरोधदुर्गन्धभृद्वाणीवाचकसुरगुरुतिरस्कारि भारतीप्राग्भारभूषितवदनमलयनिःसृताविरुद्धपरमागमोदितिश्रवणभाग्यमभूदिति, वास्तव्याश्चैते तत्रभवन्तो भगवन्तो गार्हस्थ्ये गुर्जरीयधन्धुकाख्य एव ग्रामे, एतत्प्रभृतिकं सविस्तरं वृत्तान्तमुपलभ्य श्रीमतां कुमारपालप्रबन्धादिति स्पष्टमेव चोपरिष्टान्निःशङ्कित श्लोकोत्तरार्धविचारणेन प्रकटीभविष्यति यदुत श्रीकुमारपालपावनप्राधान्येन प्रणीतिरस्य, किंवदन्ती 'चेयं तत्र तदनुसारिण्येव च भणितिरवचूर्णिकाराणामपि वीतरागस्तोत्राणां श्रीविशालराजप्रभ्रूणामवचूर्णै; यदुतार्हतधर्मप्राप्तिकालादर्वाक् राजर्षिभिः कृतमभूत् यन्मांसभक्षणं, समयसद्भावे चावगतेऽवबुद्धम् "चउहिं ठाणेहिं नेरइयाउत्ताए कम्मं पगरे" इत्याद्यवगमाद्यवसरे जाताश्चासमप्रगुणपश्चात्तापभाजनं भूपालमौलिमणिलालितपादपीठा राजर्षयो याचितवन्तश्च परमगुरवे प्रायश्चित्तप्रतिपत्तिम्, श्रीमद्गुरुभि
For Private & Personal Use Only
inelibrary.org