________________
C
उपक्रमः
वी.स्तोत्र
॥२॥
अनवबुद्धत्वात्तत्त्वातत्त्वमार्गस्य, पलायितप्रायत्वाज्ज्ञानस्य, व्याप्तत्वादनार्यभाषारुचेः, तुन्दपरिमृजबहुलत्वाल्लोकानाम्, संस्कारहीनत्वान्मतेः, अरुचेः संस्कृतभाषायाः, पूत्कारप्रायत्वगणनावतारित्वात्प्राकृतग्रन्थानामराजभाषात्वादार्यभाषाया अनार्यभाषाया अविरतत्वान्नराणाम् , जेमनवारविस्तारितजयपताकित्वाज्जनानाम्, वायशब्दवाचालितत्वाद्यशसः, चन्द्रोदयाद्युपकरणकरणमात्रोत्तीर्णमतिप्राम्भारत्वाद्रुचिमताम्, गौर्ज- यद्यपभ्रंशभाषाप्रधानत्वात्पूजाकारणप्रवणोपदेशकानाम् , विरलतमीभूतान्येवाधुना सिद्धान्तसाधनसिद्धान्तपुस्तकानि, नातःपरं विज्ञानामस्ति विषादपदमन्यजगत्रयेपि परमवलोक्यैतद्विवेकविलोचनेन स्थापयामास गुर्जरदेशीयश्रीसुरतपत्तनीयगुलाबचन्द्राख्यो देवचन्द्रतनुजोऽविगीतसिद्धान्तप्रसाधनपटुप्रसाधितज्ञानदिवाकरश्रीमद्गणभृत्प्रभृतिसकलवाङ्मयवितानविस्तारणलब्धावतारः, खवतृदेवचन्द्रपादव्यवस्थापितसप्ततिसहस्रमानम्मव्यवस्थायां पुस्तकप्रसारणप्रवणान् शेषानपराँस्तत्कार्यवाहकाञ् जीवनचन्द्र, नगीनचन्द्रादीन्पुरस्कृत्य व्यवस्थाम् , तत्र चानेकतरगूढतत्त्वप्रकाशनप्रभाकरसिद्धान्तलेखनव्यवस्थां सतीमप्यनादृत्याल्पपुस्तकप्रसारमात्रजायमानबहुद्रव्यव्ययां शटिति पुस्तकप्रसरणप्रगुणां मुद्रणकलां | मुख्यतयाधिचकार; भगिन्याश्च खीयाया विद्युन्मत्या द्रव्यं तत्र सम्मील्य समानीय च कलान्तरोपार्जितं चान्यविणजातं पूरितं लक्षोन्मितं लक्ष्यं लक्षणविदा, तत्र चादितो मङ्गलाचरणमिव शिष्टानां परममङ्गलभूतमिदमुपचक्रमे मुदितुम् , ज्ञानधनैः साधुभिः संशोध्येति प्रस्ताव्य व्यवस्थाम् प्रस्ताव्यतेऽधुना प्रक्रान्तो ग्रन्थः, कर्तृश्रोत्रधिकारप्रमाणादिभिः । ___ तत्रावधीयतां तावदवधारणाधीधनैरिदम् , यदुत विधातारोऽस्य विहितनिर्वीराधनमोचनाष्टादशदेशामारिपटहलब्धाकल्पस्थायियशःशरीराः, सार्धत्रिकोटिग्रन्थप्रथनलक्षितसर्वज्ञावतारत्ववितीर्णकलिकालसर्वज्ञविरुदाः, अनवद्यचातुर्विद्यविधानख्यातब्रह्मातिगप्रभावाऽष्टादशदेशाधिपतिकुमारपालक्ष्मापालबोधनस्मारितसातिशयमुनिगणाः श्रीमन्तो भगवन्तो हेमचन्द्राचार्याः, तुच्छं चेदं यद्यागृणन्त्यलब्धतन्माहात्म्याब्धिमध्याः
ACARECORRECOREOGARCANESCR
Jan Education
For Private
Personal use only