SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ C उपक्रमः वी.स्तोत्र ॥२॥ अनवबुद्धत्वात्तत्त्वातत्त्वमार्गस्य, पलायितप्रायत्वाज्ज्ञानस्य, व्याप्तत्वादनार्यभाषारुचेः, तुन्दपरिमृजबहुलत्वाल्लोकानाम्, संस्कारहीनत्वान्मतेः, अरुचेः संस्कृतभाषायाः, पूत्कारप्रायत्वगणनावतारित्वात्प्राकृतग्रन्थानामराजभाषात्वादार्यभाषाया अनार्यभाषाया अविरतत्वान्नराणाम् , जेमनवारविस्तारितजयपताकित्वाज्जनानाम्, वायशब्दवाचालितत्वाद्यशसः, चन्द्रोदयाद्युपकरणकरणमात्रोत्तीर्णमतिप्राम्भारत्वाद्रुचिमताम्, गौर्ज- यद्यपभ्रंशभाषाप्रधानत्वात्पूजाकारणप्रवणोपदेशकानाम् , विरलतमीभूतान्येवाधुना सिद्धान्तसाधनसिद्धान्तपुस्तकानि, नातःपरं विज्ञानामस्ति विषादपदमन्यजगत्रयेपि परमवलोक्यैतद्विवेकविलोचनेन स्थापयामास गुर्जरदेशीयश्रीसुरतपत्तनीयगुलाबचन्द्राख्यो देवचन्द्रतनुजोऽविगीतसिद्धान्तप्रसाधनपटुप्रसाधितज्ञानदिवाकरश्रीमद्गणभृत्प्रभृतिसकलवाङ्मयवितानविस्तारणलब्धावतारः, खवतृदेवचन्द्रपादव्यवस्थापितसप्ततिसहस्रमानम्मव्यवस्थायां पुस्तकप्रसारणप्रवणान् शेषानपराँस्तत्कार्यवाहकाञ् जीवनचन्द्र, नगीनचन्द्रादीन्पुरस्कृत्य व्यवस्थाम् , तत्र चानेकतरगूढतत्त्वप्रकाशनप्रभाकरसिद्धान्तलेखनव्यवस्थां सतीमप्यनादृत्याल्पपुस्तकप्रसारमात्रजायमानबहुद्रव्यव्ययां शटिति पुस्तकप्रसरणप्रगुणां मुद्रणकलां | मुख्यतयाधिचकार; भगिन्याश्च खीयाया विद्युन्मत्या द्रव्यं तत्र सम्मील्य समानीय च कलान्तरोपार्जितं चान्यविणजातं पूरितं लक्षोन्मितं लक्ष्यं लक्षणविदा, तत्र चादितो मङ्गलाचरणमिव शिष्टानां परममङ्गलभूतमिदमुपचक्रमे मुदितुम् , ज्ञानधनैः साधुभिः संशोध्येति प्रस्ताव्य व्यवस्थाम् प्रस्ताव्यतेऽधुना प्रक्रान्तो ग्रन्थः, कर्तृश्रोत्रधिकारप्रमाणादिभिः । ___ तत्रावधीयतां तावदवधारणाधीधनैरिदम् , यदुत विधातारोऽस्य विहितनिर्वीराधनमोचनाष्टादशदेशामारिपटहलब्धाकल्पस्थायियशःशरीराः, सार्धत्रिकोटिग्रन्थप्रथनलक्षितसर्वज्ञावतारत्ववितीर्णकलिकालसर्वज्ञविरुदाः, अनवद्यचातुर्विद्यविधानख्यातब्रह्मातिगप्रभावाऽष्टादशदेशाधिपतिकुमारपालक्ष्मापालबोधनस्मारितसातिशयमुनिगणाः श्रीमन्तो भगवन्तो हेमचन्द्राचार्याः, तुच्छं चेदं यद्यागृणन्त्यलब्धतन्माहात्म्याब्धिमध्याः ACARECORRECOREOGARCANESCR Jan Education For Private Personal use only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy