SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ROSASARAMIRECRUCIROMC0 मुनिगणमुपकारकरणपटवः पूज्यपादाः सम्मील्याचार्यपञ्चशतीं वर्तमानागमरत्नरत्नाकरोपमां सौराष्ट्रराष्ट्रराजमानायां तत्त्वज्ञानश्रीवलभ्यां वलभ्या-15 मुद्भावयामासुः शासनं विशसितप्रबलकर्मबलकेतनं पुस्तकारूढं सिद्धान्ततया सर्वसम्मताविसंवादमतीयम्; तदारत एव चासंयममयासंयतसंसारपारावारवर्धनमपि संयमवर्धनतयोपकरोति पुस्तकवृन्दमर्हाणामहमहच्छासननभोङ्गणतारारूपाणां मुनिवराणाम् ; स्पष्टितं च स्पष्टमेतत्स्पष्टतमबोधकिरणैर्युगप्रधानप्रवरैः श्रीमत्तत्त्वार्थदीपनप्रदीप्रप्रदीपोषमतत्त्वार्थसार्वदिकसाधुकल्पकल्पनकल्पबृहत्कल्पप्रभृतिषु परमार्थपथप्रधानावधारणैरन्यथा तु नाभविष्यदेव सकलजन्तुजातासाधारणसातवितरणविज्ञपारमार्थिकतत्त्वप्रधानासाधारणाचरणावगमनज्योतिरन्तरा विवेकचक्षुरुद्घाटनमैदंयुगीनानां दुप्पमासमयोद्भूतानेकवाचालकुतीर्थिकवाचालितदिगन्तरालानुपलभ्यदिगवलोकानाम् , तदन्तरेण च कथङ्कारमभविष्यत्सदाचारसौ|धसोपानारोहोऽप्यारूढानार्यजनप्रबलासङ्गजातप्रबलानार्याचारप्रभावेऽत्र युगे धर्मजिघृक्षाप्यास्तां तावद्दूरादेवानवगतद्रव्यभावानुकम्पाप्रथनप्रत्यलधर्ममार्गकामस्नेहदृष्टिरागमदिरोन्मत्त विहितानेकदुर्गमविघ्नसरित्प्लवोत्तरणाधिगतशमसाम्राज्यसाधनसावधानसर्वसङ्गपरित्यागमहावताङ्गीकारादिवि धानं स्याद्भवेयुश्चारम्भपरिग्रहासक्तपबलमिथ्यात्वमोहमदिराविह्वलान्तःकरणाविरतिराक्षसीजग्धजीवस्वरूपरमणतासत्तत्त्वा एव मुनय इति शासहनोन्मूलनमित्यलम् प्रसक्तानुप्रसङ्गेन; विरचिताश्च वीतरागचरणसरोजकिञ्जल्कमधुकराभैः श्रीवस्तुपाल, कुमारपाल, साधुपेथडादि भिरनेके कोशा ज्ञानयुतिद्युतिकोशा इव भव्याजोद्बोधिनो वीतरागमतानूनमहिमासरिच्छ्रोतःप्रभवपृथ्वीधरायमानाः, परञ्च हुण्डाव| सर्पिणीपञ्चमाररजनीरजनीचरायमाणदुष्टम्लेच्छादिभूमिपैरज्ञानतत्यवष्टब्धहृदयैर्यत्याभासैः श्रावकामासैश्च, तत्त्वातत्त्वविवेचनविमुखताखीकृत पुस्तकद्रव्यविनाशिता ज्वालिताः, क्षिप्ता जलेऽतनुप्रवाहे, चिता भित्तौ, हीनाचारैर्नीताश्च हानिम् स्खीयानाचारोपद्रवरक्षणबद्धबुद्धिभिस्तथाच |शेषाः शेषीभूता एवोद्भावयन्ति शासनोद्भावनामसमप्रभावनाम्, तत्रापि निःस्सत्त्वाद्देशस्य, अतिहसीयस्त्वाद्धर्मबुद्धेः, परायणत्वान्मानगिर्यारोहे, भव्याजोद्बोधिनो वीतरागमतः श्रावकामासैश्च, तत्त्वातत्त्वावरणबद्धबुद्धिभिस्तथाच KASASSASSASSIC Jan Education For Private Personel Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy