________________
वी. स्तोत्र
॥ १ ॥
Jain Education
श्रीवीतराग स्तोत्रस्योपक्रमः ॥
सकलैहिकामुष्मिकहितकृद्धितकारकपुन्नागनिर्मितास्तोक श्लोकास्पदातीन्द्रियेतरपदार्थसार्थस्वरूपाविर्भावक लोकोत्तरीयग्रन्थतत्यवधारणपीनबुद्धिप्राग्भाराणाम् सकर्णानां नासमाकर्णितमेतद्यदुत यस्य कस्यापि मतस्य सौष्ठवमितरच्च तदीयागमस्तोमावगमेनैवागम्यते, तत एव यतोऽभिमन्तव्यपदार्थानां तथ्येतरत्वविचारणासरण्यवतारोऽत एव चावाप्ताखिललोकालोकगताशेषपदार्थसार्थावलोकनप्रत्यलसमस्तज्ञानावरणीय समूलकार्षकपणप्रभवप्रभूतप्रभुतास्पद केवला अपि श्रीमदकलङ्काराध्यपादाः श्रीसर्वज्ञाः प्रकटयामासुः प्रकटप्रभावात्यस्तमित कुमतततातनु कर्मप्रवेक विस्तारकप्रवादैः श्रीमद्गणधरैरुदयप्रक्षिप्तगणभृत्कर्मभिर्ज्ञानचतुष्टयपीयूष पूरान्तःकरणैरुपपन्ने इवा विगमे इवा धुवे इवेत्यनन्यसाधारण निश्शेषवस्तुत्रजावस्थिताबाध्यधर्मदर्शनपटीयोवच स्त्रितयरत्नत्रय समाखण्डज्योतिद्वारेण द्वादशाङ्गीतीर्थ सकलसुरासुरनरेश्वरगणोपकारक्षमं विद्वद्वृन्दनमस्यम् । तच्च यावदपश्चिमपूर्वभृच्छ्रीमद्देवर्द्धिगणिक्षमाश्रमणमपश्चिमानुपमातिशयसाम्राज्य सार्वभौमहिमवदाविर्भूतभागीरथीद्वादशाङ्गीतीर्थान्तरगतमपूर्वचमत्कार चिन्तामणिरोहणायमानमासीदसाधारण मनीषाधारणलब्ध्युपेतमुनिगणधौरेयघृतं पुस्तकगणमृत एव परं प्रेक्ष्यावसर्पिणी प्रभावहसद्धीगणम्
For Private & Personal Use Only
उपक्रमः
॥ १ ॥
jainelibrary.org