________________
वी.स्तोत्र
उपक्रमः
॥४॥
ANSARAMGARLSAROKAR
णत्वात् निशादिषु दीपादिवढुर्लभत्वत्पादाजसेवालब्धेरपरयुगाप्राप्तत्वदर्शनाधिगतेर्विषहरत्वच्छासनमणिप्राप्तेः कल्याणकरः कालरुपश्लोकित इति | कलिविद्वद्वन्दवन्द्यैः ॥९॥ | दशमेऽद्भुतस्तवे सप्रकाशं प्रकाशयामासुः शासनसतत्त्वप्रकाशका वीतरागाणां भगवतां खेश्वरप्रसत्यन्योन्याश्रयभिदां सहस्राक्षानिरीक्ष्यरूप
वत्तां सहस्रजिह्वावर्णनीयगुणवत्तां लवसप्तमादिनिर्जरसन्देहापहारितामानन्दसुखसक्तिविरक्क्योरुपेक्षोपकारित्वयोः परमनिर्ग्रन्थसार्वभौमत्वयोरेका|धिकरणनिवेशं नारकामोदकत्वं शमरूपकृपाद्भुतत्वं चेत्यधिप्रकाशम् ॥ १०॥ | एकादशेऽचिन्त्यमहिमस्तवेऽचिन्त्यबुद्धिप्राग्भारा अचिन्त्यगुणगणवतां निजगदुररागे मुक्तिभोगमद्वेषे द्विषद्घातं, निर्जिगीषभीतभीतत्वे जगत्रयजयं, दानादानाभावेपि प्रभुतामौदासीन्येऽपि देहदानानुपाय॑सुकृतसङ्गति, भीमकान्तगुणवत्त्वेन साम्राज्यसाधनेऽपि विगतरागद्वेषतां, देवत्वेपि सकलगुणनिलयतां, महीयसां महत्तां महनीयतां महात्मनां गुणावहां यथार्थतया ॥ ११ ॥ ___ द्वादशे वैराग्यस्तवे आजन्मवैराग्यवत्तां सुखकारणविषयकवैराग्यवत्तां विवेकशातनिबन्धनमोक्षस्थितवैराग्यतां नित्यविरक्ततां मरुन्नरेन्द्रश्युप-18 भोगकालरत्यभावं सुखदुःखभवमोक्षविषयकौदासीन्यं परतीर्थिकाभ्युपगताराध्याङ्गीकृतदुःखगर्भमोहगर्भानालीढज्ञानगर्भसगर्भतां सततसम्यगौदासीन्येपि विश्वविश्वोपकारितां चाविश्चक्रुः कोविदचक्रचूडामणयः ॥ १२ ॥ । त्रयोदशे हेतुनिरासस्तवे (विरोधस्तवे) अनाहूतः सहायोऽकारणो वत्सलोऽनभ्यर्थितः साधुरसम्बन्धो बान्धवोऽनक्तःखिग्धोऽमृष्ट उज्ज्वलोऽ-81 धौतोऽमलशीलोऽचण्डो वीरवृत्तिः, शमी समवृत्तिः कर्मकुटिलकण्टककुट्टकोऽभवो महेशोऽगदो नारायणोऽराजसो ब्रह्मानुक्षितः फलोदग्रोऽनिपातो गरीयानसङ्कल्पितः कल्पद्रुरसङ्गो जनेशो, निर्ममः कृपात्मा, मध्यस्थो जगत्राताऽगोपितो रत्ननिधिरवृतः कल्पोऽचिन्त्यश्चिन्तामणिनिखिलेपि जगति नान्यो वीतरागाद्भवतोऽपर इति प्राचख्युः प्रख्यातख्यातयो महात्मानः ॥ १३ ॥
Jain Education International
For Private & Personel Use Only
ainelibrary.org