________________
द्यत्वसिद्धेः। स्यान्मतम् !न चेतना नाम विषयभूतार्थान्तरमात्मनोऽपि या बुद्ध्याध्यवसीयते; तस्यास्तत्स्वरूपत्वात् , स्वतःप्रकाशनाच्चेति । तदप्यनुपपन्नम् । तदर्थक्रियाकारित्वायोगाद् , नह्यर्थक्रियावत् स्वरूपमेव सदवस्थाप्यर्थक्रिया प्रसिद्धाऽस्ति । तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपादानेन च तस्मिन् परत्र च प्रतीतेः । सोऽयं पूर्वापरस्वभावपरिहारावाप्तिलक्षणार्थक्रियां कूटस्थेऽपि ब्रुवाणः कथमनुन्मत्तः स्यात्तत एकान्तनित्यत्वं प्रेक्षादक्षैरर्थक्रियासमर्थत्वं यथा २ विचार्यते तथा २ वि-1 शीर्यते। अथ बौद्धः प्राह ॥ नित्यैकान्ते पूर्वोक्तप्रकारेणार्थक्रियाकारित्वस्यासंभवादस्मत्पक्ष एव क्षणिकैकान्तलक्षणः श्रेयान् । तदपि न; तत्रापि तस्यासिद्धेः । तथाहि-नास्ति क्षणिकैकान्तोऽनर्थक्रियाकारित्वाद्यद्यदनर्थक्रियाकारितत्तन्नास्तीत्युपलब्ध यथा ब्रह्माद्वैतम्। अनर्थक्रियाकारी च क्षणिकैकान्तः तस्मान्नास्तीतिनिश्चीयते। न चानर्थकारित्वादित्ययं हेतुरसिद्धस्तत्क्षणिकै-12 कान्तेऽविद्यमानत्वात्तथाहि-सर्वथा क्षणिकः पदार्थः स्वामर्थक्रियां क्रमेण करोति यौगपद्येनोभयरूपेण वा!न तावद्देशकमेण कालक्रमेण वा स्वं कार्य कर्तुमलं, तस्याक्रमत्वाद्, न चाक्रमस्यापि क्रमेण कार्यकारित्वं घटते, सर्वथा नित्यवद्, नापि योगपद्येनैकस्मिन्नेव क्षणे सकलकार्यकदम्बस्य निष्पादितत्वात् द्वितीयादिक्षणे क्षणिकत्वे तस्यासत्त्वात्सकलशून्यता स्यान्नचैवम् ।। किंच । यदि यौगपद्येन कार्य करोति तर्हि क्रमेण कार्योपलम्भोन स्यादू, अस्ति च,कुम्भकार एकस्मिन् क्षणे घटं कुर्वन्नुपलभ्यते द्वितीयादौ च घटादिकमिति। नाप्युभयरूपेणोभयपक्षनिक्षिप्तदोषानुषङ्गात् । करोतु वा यथाकथञ्चिदू , विद्यमानोऽविद्यमान उभयरूपो वा करोति ! न तावद्विद्यमानः, क्षणभङ्गभङ्गप्रसङ्गात् । किंच । यदि सन्नेव क्षणिकः पदार्थः कार्य 5 करोति तर्हि त्रैलोक्यमेव क्षणवर्ति स्यात्, कारणकाल एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य सत्त्वात्तेषां च सन्तानाभावः
मेण कालक्रमण सकलकार्यकदम्बस्य निष्पादितत्वात् द्वितावास्या,अस्ति च,कुम्भकार एकस्मिन् क्षणे घट या
Jain Educatio
n Koli
al
For Private
Personal Use Only