SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वीतराग ॥२६॥ USACROSOLURAUTELUGU दुःखम् , न पुनर्यस्मिन्नेव क्षणे सौख्यं तस्मिन्नेव दुःखं तथोपलम्भाभावाद्, उभयसामग्यसंनिधाने त्वौदासीन्यम् । तथा बहिरपि सविवर. मृपिण्डात् कुम्भकारव्यापारचक्रचीवरादिसामग्रीसंनिपाते घटस्ततो घटी ततः कालान्तरे करकादिकमिति, न पुनरेकस्मिन्नेव है। क्षणे सर्वः तथोपलम्भाभावात् । किंच। यदि यौगपद्येन कार्य करोति; तयकस्मिन्नेव समये सकलस्य कार्यकदम्बकस्य निष्पादितत्वात् द्वितीयादिक्षणे कार्याकर्तृत्वेनावस्तुत्वं स्यात् । ननु च पुरुषस्य चेतनैवार्थक्रिया; न पुनः स्वव्यतिरिक्तस्य प्रमाणप्रमितिरूपलक्षणस्य कार्यस्यान्यस्य वा अयनादिलक्षणस्य कर्तृत्वमिष्यते; तस्य प्रधानहेतुकत्वात् । नच चेतना पुंसोऽर्थान्तरमेव; तस्य चेतनालक्षणत्वात्। चैतन्यं स्वरूपं पुरुषस्येतिवचनात्। नचानित्या चेतना पुरुषस्वभावतस्तन्नित्यवत् सा | नित्या, तस्याः प्रधानस्वभावत्वे पुरुषकल्पनावैफल्यग्रसङ्गात् तदनित्यत्वप्रसङ्गाच्च सुखादिवत् । नच नित्यायाश्चेतनायाः | परस्यार्थक्रियात्वं विरुध्यते, धात्वर्थरूपायाः क्रियायाः प्रतिघाताभावात् , सत्तावत्। ततोऽर्थक्रियास्वभावत्वादात्मनो वस्तुत्वमेव । नार्थक्रियाकारणस्यैव वस्तुत्वमर्थक्रियायाः स्वयमवस्तुत्वापत्तेः, तत्रार्थक्रियान्तराभावाद्; अन्यथानवस्थाप्रसङ्गात् । स्वतोऽर्थक्रियाया वस्तुत्वस्वभावत्वे पुरुषस्यापि स्वतः समर्थक्रियास्वभावत्वान्नित्यं वस्तुत्वमस्तु; विक्रियाविरहेऽपि नित्यकारकत्वस्यापि घटनादिति साङ्खयः कश्चित् । सोपि न दक्षः प्रमाणविरोधात्। अध्यक्षतो लिङ्गजादेर्वा नित्यार्थक्रियायाः कदाचिदपरिवेदनात् । स्वसंवेदनमेव नित्यचेतनार्थक्रियां परिच्छिनत्तीतिचेन्न, तथा तद्बुद्ध्यानध्यवसायात् । न खलु बुद्ध्यान ॥२ | ध्यवसितां चेतना पुरुषश्चेतयते, बुद्धिपरिकल्पनावैयर्थ्यप्रसङ्गात् । सर्वस्य शब्दादेविषयस्य बुद्ध्यध्यवसितस्यैव पुंसां संवे (१) नेदं । २ नित्यत्व । ३ सतत । ४ क्रिया । Jain Education For Private & Personel Use Only D ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy