________________
Jain Education
मपेक्षाऽयोगात् । ननु न नित्यस्य सहकारिभिः किञ्चित्क्रियते तेन वा तेषाम् ; किन्तु सह मिलित्वा कार्यमेव विधीयते । सह कुर्वन्ति सहकारिण इति व्युत्पत्तेरिति चेत् उच्यते, व्यस्तानां तेषां कार्यकारणसामर्थ्यमस्ति न वा । । यद्यस्ति समुदिता एव कुर्वन्तीति न नियमो लभ्यते, व्यस्तेऽपि कुर्वन्ति । अथ नास्ति कुतस्तद्भवेत् ! कारणाभावात् अन्यत्वानित्यत्वप्रसङ्गात् । ननु नित्यस्य पदार्थस्य न कुतश्चित्कार्यकरणसामर्थ्यमुपजायते, येन तस्यानित्यत्वमापद्यते; किन्तु तस्येत्थंभूतस्वभावो येन सहकारिसहित एव कार्य करोति नान्यदेति चेत् । स स्वभावस्तस्य भावस्य निर्हेतुकः सहेतुको वा ! । प्रथमपक्षे नियते देशे नियते काले च तस्य सद्भावो न स्यात्, न खल्वाकस्मिकस्य तथासद्भावः, कारणाधीनत्वात्तथाभावस्य । अथ सहेतुकः | स यदि सहकारिभ्योऽन्यतो वा भवेत्तस्मात्तदनर्थान्तरं तदा तस्यानित्यत्वम् । अर्थान्तरपक्षस्य कथञ्चित्पक्षस्य च पूर्वमेव निराकृ| तत्वात् । किंच सहकारिणः किं नित्या अभ्युपगम्यन्ते अनित्या नित्यानित्यरूपा वा ? । प्रथमे विकल्पे नित्यवत्प्रसङ्गो, द्वितीयेकाचपिच्यम्, तृतीयस्तु न श्रेयाननभ्युपगमात्तन्न नित्यस्य पदार्थस्य देशक्रमेण कार्यकारित्वं घटते । नापि कालक्रमेण, कालक्रमस्यापि नित्यैकस्वभावस्य भावस्यासंभवः । स ह्येकदा काले कार्य कृत्वा पुनः कालान्तरे कार्यकरणमुच्यते । नच नित्यैकस्वभावस्य भावस्येत्थंभूतः कालक्रमेण घटते सर्वथा नित्यत्वव्याघातप्रसङ्गादिति कालक्रमेणापि न कार्यकारित्वं घटते । नापि यौगपद्येन, यौगपद्यं ह्येकस्मिन् कालान्तरभाविसकलकार्यकारित्वं, तत्र च क्रमेण कार्योपलम्भो न स्यादस्ति च कार्योपलम्भस्तथाह्यन्तस्तावदात्मनः स्रक्चन्दनवनितादिसामग्री संनिपाते सुखलक्षणं कार्यमुपलभ्यते अहिकण्टकविषादिसंनिधानात्त
१ खभावः सचेत् ( इत्यधिकं प्रत्यन्तरे ) । २ संभवात् । ३ क्रमो । ४ संनिधौ ।
For Private & Personal Use Only
jainelibrary.org