________________
वीतराग.
॥२४॥
Jain Education In
न्यथानुपपत्तेरित्यनुमानान्नित्यानित्यात्मसिद्धिः ॥ किंचैकांत नित्यैकां तानित्यपक्षकक्षीकारसारमते यदूषणांतरमात्मनोऽवत
रति तदाह ॥
पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने ॥ ३ ॥ न तावन्नित्यैकान्तात्ममते पुण्यपापे संभवतः । यतो नित्यो ह्यात्मा पुण्यपापानुपातिस्वभावभेदमन्तरा न संभवति । पुण्यपापाभ्यां च पूर्व परिणामं परित्याज्योत्तरपरिणामवानात्मा निर्मीयते । परिणामानित्यत्वं च नित्यत्वक्षतिकारि । यदि पूर्वपरिणामपरिहारेणोत्तरपरिणामाश्रयणं तदा किं नामात्मनो नित्यत्वव्यत्यासकरं परिणामयोरेवानित्यत्वाद् । यद्यन्यस्यानित्यतयाऽन्यस्यानित्यत्वं तदा अन्यस्योत्पाटितं चक्षुरन्यस्यान्धत्वमागतमित्यपि किं न स्यादिति चेत्तन्न, परिणामप|रिणामवतोः कथञ्चिदभेदात् । कथञ्चिदभेद एव कथमिति चेत् । एते ब्रूमः । परिणामपरिणामिनौ कथञ्चिदभिन्नौ, परिणामोपकारापकाराभ्यां परिणामिनोऽप्युपकारापकारप्रवृत्त्युपपत्तेः। तस्मान्नित्यैकान्तपक्षे न पुण्यपापोदयःसमीचीनतामञ्चति । | किंच ॥ नित्यैकान्ते बन्धमोक्षावपि न युज्येते । यदि बन्धः स्वभावमपहाय मुक्तिमाकलयति तदा स्वभावपरिभवे कथं नानि| त्यता । यो हि बद्धः स बद्ध एव एवं च सति सर्वथा मुक्तिविलय एव । तथा च सति कः पापमपहाय पुण्यं पुण्यनैपुण्येन | संगृह्णीयात् । कश्चात्मारामा विरामविश्रामेण माध्यस्थ्यमवलम्ब्य सम्यक्त्तत्त्वोपनिपातप्रवृत्तिं कुर्यात् । एवं च सति सर्वध| विलय एव । तथा च सर्वशास्त्राम्भोधि कुम्भसंभवत्वाविर्भावो नित्यैकान्तवादिभिरेवोक्तः स्यात् । तस्माद्युक्तमेवोक्तम् । पुण्य| पापे बंधमोक्षौ न नित्यैकान्तदर्शने इति । तथाऽनित्यैकांतदर्शनेऽपि न पुण्यापुण्यसंभवः । कथमिति चेदुच्यते । क्षणिको
For Private & Personal Use Only
सविवर.
| ॥२४॥
ainelibrary.org