SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तेऽनिच्छयैव गलेपादिकान्यायादुपनत एवाकृतागमः। एवंच स्वपरपक्षयोरपक्षपातेन व्यवस्थितं नित्यानित्यात्मकं वस्तुतत्त्वं । प्रयोगश्चार्य, विवादास्पदीभूतं वस्तुतत्त्वं नित्यानित्यात्मकं, कृतनाशाकृतागमादिदोषाभावस्यान्यथानुपपत्तेः। न च । दृष्टान्तमन्तरेण हेतोर्न गमकत्वमन्तात्यैव साध्यसिद्धेः सात्मकं जीवशरीरं प्राणादिमत्त्वादित्यादिवदिति ॥ ननु भवतु बाह्यतत्त्वं नित्यानित्यात्मक, परमात्मतत्त्वमेकरूपमेवाभ्युपगम्यमानमौचितीमञ्चतीत्याशङ्कयाह ॥ | आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः ॥२॥ एकान्तनित्यत्वे ह्यात्मनि नित्यत्वेन मन्यमाने सुखदुःखयोर्भोगो न घटामटाट्यते, तथा हि-एकांतनित्यः स ह्यात्मा सुखदुःखे क्रमेण भुते युगपद्वा, न तावत्क्रमेण, नित्यत्वव्याघातत्त्वात् , नहि येनैव स्वभावेन दुःखं भुले तेनैव सुखं तयोरेकत्वप्रसंगात्, स्वभावभेदे चैकस्वभावनित्यत्वक्षतिः । युगपञ्चेत्तदपि न, नहि कदाचिदपि छायातपयोरिव परस्परपरिहारव्याघ्राघातयोः सुखदुःखयोर्युगपदनुभवः संभवति । तस्मादेकांतनित्ये जीवस्वतत्त्वे न कदाचिदपि सुखदुःखोपभोगः । यद्येवं तयेकान्तनित्यात्मपक्षकक्षीकारबद्धकक्षं सुगतमतमेवानुमतमस्त्विति चेन्निराचिकीर्षुराह । एकान्तेत्यादि । एकांतानि| त्यस्वभावेप्यात्मन्यभ्युपगम्यमाने सुखदुःखयोरभोगभाक्त्वमेवास्य स्यात्तथाहि-एकान्तक्षणिको ह्यात्मा क्रमेण चेत्सुखदुःखे। भुङ्क्ते तदा क्षणिकत्वक्षतिः । क्रमो हि परिपाटी, सा च सातत्यमन्तरेण न संभवति, तदभिमतं च क्षणिकत्वमेकक्षणरूपं |तन्न क्रमेण सुखदुःखभोगः। युगपञ्चेत्तदा पूर्वविरोध एव बाधाविधायी । तस्मान्नित्यानित्यरूप आत्मा सुखदुःखोपभोगा-| JainEducationK ional For Private Personel Use Only T w ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy